अन्तिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तिता
अन्तिते
अन्तिताः
सम्बोधन
अन्तिते
अन्तिते
अन्तिताः
द्वितीया
अन्तिताम्
अन्तिते
अन्तिताः
तृतीया
अन्तितया
अन्तिताभ्याम्
अन्तिताभिः
चतुर्थी
अन्तितायै
अन्तिताभ्याम्
अन्तिताभ्यः
पञ्चमी
अन्तितायाः
अन्तिताभ्याम्
अन्तिताभ्यः
षष्ठी
अन्तितायाः
अन्तितयोः
अन्तितानाम्
सप्तमी
अन्तितायाम्
अन्तितयोः
अन्तितासु
 
एक
द्वि
बहु
प्रथमा
अन्तिता
अन्तिते
अन्तिताः
सम्बोधन
अन्तिते
अन्तिते
अन्तिताः
द्वितीया
अन्तिताम्
अन्तिते
अन्तिताः
तृतीया
अन्तितया
अन्तिताभ्याम्
अन्तिताभिः
चतुर्थी
अन्तितायै
अन्तिताभ्याम्
अन्तिताभ्यः
पञ्चमी
अन्तितायाः
अन्तिताभ्याम्
अन्तिताभ्यः
षष्ठी
अन्तितायाः
अन्तितयोः
अन्तितानाम्
सप्तमी
अन्तितायाम्
अन्तितयोः
अन्तितासु


अन्याः