अन्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्गितव्यः
अन्गितव्यौ
अन्गितव्याः
द्वितीया
अन्गितव्यम्
अन्गितव्यौ
अन्गितव्यान्
तृतीया
अन्गितव्येन
अन्गितव्याभ्याम्
अन्गितव्यैः
चतुर्थी
अन्गितव्याय
अन्गितव्याभ्याम्
अन्गितव्येभ्यः
पञ्चमी
अन्गितव्यात् / अन्गितव्याद्
अन्गितव्याभ्याम्
अन्गितव्येभ्यः
षष्ठी
अन्गितव्यस्य
अन्गितव्ययोः
अन्गितव्यानाम्
सप्तमी
अन्गितव्ये
अन्गितव्ययोः
अन्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्गितव्यः
अन्गितव्यौ
अन्गितव्याः
द्वितीया
अन्गितव्यम्
अन्गितव्यौ
अन्गितव्यान्
तृतीया
अन्गितव्येन
अन्गितव्याभ्याम्
अन्गितव्यैः
चतुर्थी
अन्गितव्याय
अन्गितव्याभ्याम्
अन्गितव्येभ्यः
पञ्चमी
अन्गितव्यात् / अन्गितव्याद्
अन्गितव्याभ्याम्
अन्गितव्येभ्यः
षष्ठी
अन्गितव्यस्य
अन्गितव्ययोः
अन्गितव्यानाम्
सप्तमी
अन्गितव्ये
अन्गितव्ययोः
अन्गितव्येषु


अन्याः