अन्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्कितव्यः
अन्कितव्यौ
अन्कितव्याः
द्वितीया
अन्कितव्यम्
अन्कितव्यौ
अन्कितव्यान्
तृतीया
अन्कितव्येन
अन्कितव्याभ्याम्
अन्कितव्यैः
चतुर्थी
अन्कितव्याय
अन्कितव्याभ्याम्
अन्कितव्येभ्यः
पञ्चमी
अन्कितव्यात् / अन्कितव्याद्
अन्कितव्याभ्याम्
अन्कितव्येभ्यः
षष्ठी
अन्कितव्यस्य
अन्कितव्ययोः
अन्कितव्यानाम्
सप्तमी
अन्कितव्ये
अन्कितव्ययोः
अन्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
अन्कितव्यः
अन्कितव्यौ
अन्कितव्याः
द्वितीया
अन्कितव्यम्
अन्कितव्यौ
अन्कितव्यान्
तृतीया
अन्कितव्येन
अन्कितव्याभ्याम्
अन्कितव्यैः
चतुर्थी
अन्कितव्याय
अन्कितव्याभ्याम्
अन्कितव्येभ्यः
पञ्चमी
अन्कितव्यात् / अन्कितव्याद्
अन्कितव्याभ्याम्
अन्कितव्येभ्यः
षष्ठी
अन्कितव्यस्य
अन्कितव्ययोः
अन्कितव्यानाम्
सप्तमी
अन्कितव्ये
अन्कितव्ययोः
अन्कितव्येषु


अन्याः