अनृशंस शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनृशंसः
अनृशंसौ
अनृशंसाः
सम्बोधन
अनृशंस
अनृशंसौ
अनृशंसाः
द्वितीया
अनृशंसम्
अनृशंसौ
अनृशंसान्
तृतीया
अनृशंसेन
अनृशंसाभ्याम्
अनृशंसैः
चतुर्थी
अनृशंसाय
अनृशंसाभ्याम्
अनृशंसेभ्यः
पञ्चमी
अनृशंसात् / अनृशंसाद्
अनृशंसाभ्याम्
अनृशंसेभ्यः
षष्ठी
अनृशंसस्य
अनृशंसयोः
अनृशंसानाम्
सप्तमी
अनृशंसे
अनृशंसयोः
अनृशंसेषु
 
एक
द्वि
बहु
प्रथमा
अनृशंसः
अनृशंसौ
अनृशंसाः
सम्बोधन
अनृशंस
अनृशंसौ
अनृशंसाः
द्वितीया
अनृशंसम्
अनृशंसौ
अनृशंसान्
तृतीया
अनृशंसेन
अनृशंसाभ्याम्
अनृशंसैः
चतुर्थी
अनृशंसाय
अनृशंसाभ्याम्
अनृशंसेभ्यः
पञ्चमी
अनृशंसात् / अनृशंसाद्
अनृशंसाभ्याम्
अनृशंसेभ्यः
षष्ठी
अनृशंसस्य
अनृशंसयोः
अनृशंसानाम्
सप्तमी
अनृशंसे
अनृशंसयोः
अनृशंसेषु


अन्याः