अनूप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनूपः
अनूपौ
अनूपाः
सम्बोधन
अनूप
अनूपौ
अनूपाः
द्वितीया
अनूपम्
अनूपौ
अनूपान्
तृतीया
अनूपेन
अनूपाभ्याम्
अनूपैः
चतुर्थी
अनूपाय
अनूपाभ्याम्
अनूपेभ्यः
पञ्चमी
अनूपात् / अनूपाद्
अनूपाभ्याम्
अनूपेभ्यः
षष्ठी
अनूपस्य
अनूपयोः
अनूपानाम्
सप्तमी
अनूपे
अनूपयोः
अनूपेषु
 
एक
द्वि
बहु
प्रथमा
अनूपः
अनूपौ
अनूपाः
सम्बोधन
अनूप
अनूपौ
अनूपाः
द्वितीया
अनूपम्
अनूपौ
अनूपान्
तृतीया
अनूपेन
अनूपाभ्याम्
अनूपैः
चतुर्थी
अनूपाय
अनूपाभ्याम्
अनूपेभ्यः
पञ्चमी
अनूपात् / अनूपाद्
अनूपाभ्याम्
अनूपेभ्यः
षष्ठी
अनूपस्य
अनूपयोः
अनूपानाम्
सप्तमी
अनूपे
अनूपयोः
अनूपेषु