अनु + श्लाघ् धातुरूपाणि - श्लाघृँ कत्थने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्लाघ्यते
अनुश्लाघ्येते
अनुश्लाघ्यन्ते
मध्यम
अनुश्लाघ्यसे
अनुश्लाघ्येथे
अनुश्लाघ्यध्वे
उत्तम
अनुश्लाघ्ये
अनुश्लाघ्यावहे
अनुश्लाघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुशश्लाघे
अनुशश्लाघाते
अनुशश्लाघिरे
मध्यम
अनुशश्लाघिषे
अनुशश्लाघाथे
अनुशश्लाघिध्वे
उत्तम
अनुशश्लाघे
अनुशश्लाघिवहे
अनुशश्लाघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्लाघिता
अनुश्लाघितारौ
अनुश्लाघितारः
मध्यम
अनुश्लाघितासे
अनुश्लाघितासाथे
अनुश्लाघिताध्वे
उत्तम
अनुश्लाघिताहे
अनुश्लाघितास्वहे
अनुश्लाघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्लाघिष्यते
अनुश्लाघिष्येते
अनुश्लाघिष्यन्ते
मध्यम
अनुश्लाघिष्यसे
अनुश्लाघिष्येथे
अनुश्लाघिष्यध्वे
उत्तम
अनुश्लाघिष्ये
अनुश्लाघिष्यावहे
अनुश्लाघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्लाघ्यताम्
अनुश्लाघ्येताम्
अनुश्लाघ्यन्ताम्
मध्यम
अनुश्लाघ्यस्व
अनुश्लाघ्येथाम्
अनुश्लाघ्यध्वम्
उत्तम
अनुश्लाघ्यै
अनुश्लाघ्यावहै
अनुश्लाघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वश्लाघ्यत
अन्वश्लाघ्येताम्
अन्वश्लाघ्यन्त
मध्यम
अन्वश्लाघ्यथाः
अन्वश्लाघ्येथाम्
अन्वश्लाघ्यध्वम्
उत्तम
अन्वश्लाघ्ये
अन्वश्लाघ्यावहि
अन्वश्लाघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्लाघ्येत
अनुश्लाघ्येयाताम्
अनुश्लाघ्येरन्
मध्यम
अनुश्लाघ्येथाः
अनुश्लाघ्येयाथाम्
अनुश्लाघ्येध्वम्
उत्तम
अनुश्लाघ्येय
अनुश्लाघ्येवहि
अनुश्लाघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुश्लाघिषीष्ट
अनुश्लाघिषीयास्ताम्
अनुश्लाघिषीरन्
मध्यम
अनुश्लाघिषीष्ठाः
अनुश्लाघिषीयास्थाम्
अनुश्लाघिषीध्वम्
उत्तम
अनुश्लाघिषीय
अनुश्लाघिषीवहि
अनुश्लाघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वश्लाघि
अन्वश्लाघिषाताम्
अन्वश्लाघिषत
मध्यम
अन्वश्लाघिष्ठाः
अन्वश्लाघिषाथाम्
अन्वश्लाघिढ्वम्
उत्तम
अन्वश्लाघिषि
अन्वश्लाघिष्वहि
अन्वश्लाघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वश्लाघिष्यत
अन्वश्लाघिष्येताम्
अन्वश्लाघिष्यन्त
मध्यम
अन्वश्लाघिष्यथाः
अन्वश्लाघिष्येथाम्
अन्वश्लाघिष्यध्वम्
उत्तम
अन्वश्लाघिष्ये
अन्वश्लाघिष्यावहि
अन्वश्लाघिष्यामहि