अनु + लोक् धातुरूपाणि - लोकृँ दर्शने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलोक्यते
अनुलोक्येते
अनुलोक्यन्ते
मध्यम
अनुलोक्यसे
अनुलोक्येथे
अनुलोक्यध्वे
उत्तम
अनुलोक्ये
अनुलोक्यावहे
अनुलोक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुलोके
अनुलुलोकाते
अनुलुलोकिरे
मध्यम
अनुलुलोकिषे
अनुलुलोकाथे
अनुलुलोकिध्वे
उत्तम
अनुलुलोके
अनुलुलोकिवहे
अनुलुलोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलोकिता
अनुलोकितारौ
अनुलोकितारः
मध्यम
अनुलोकितासे
अनुलोकितासाथे
अनुलोकिताध्वे
उत्तम
अनुलोकिताहे
अनुलोकितास्वहे
अनुलोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलोकिष्यते
अनुलोकिष्येते
अनुलोकिष्यन्ते
मध्यम
अनुलोकिष्यसे
अनुलोकिष्येथे
अनुलोकिष्यध्वे
उत्तम
अनुलोकिष्ये
अनुलोकिष्यावहे
अनुलोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलोक्यताम्
अनुलोक्येताम्
अनुलोक्यन्ताम्
मध्यम
अनुलोक्यस्व
अनुलोक्येथाम्
अनुलोक्यध्वम्
उत्तम
अनुलोक्यै
अनुलोक्यावहै
अनुलोक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलोक्यत
अन्वलोक्येताम्
अन्वलोक्यन्त
मध्यम
अन्वलोक्यथाः
अन्वलोक्येथाम्
अन्वलोक्यध्वम्
उत्तम
अन्वलोक्ये
अन्वलोक्यावहि
अन्वलोक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलोक्येत
अनुलोक्येयाताम्
अनुलोक्येरन्
मध्यम
अनुलोक्येथाः
अनुलोक्येयाथाम्
अनुलोक्येध्वम्
उत्तम
अनुलोक्येय
अनुलोक्येवहि
अनुलोक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलोकिषीष्ट
अनुलोकिषीयास्ताम्
अनुलोकिषीरन्
मध्यम
अनुलोकिषीष्ठाः
अनुलोकिषीयास्थाम्
अनुलोकिषीध्वम्
उत्तम
अनुलोकिषीय
अनुलोकिषीवहि
अनुलोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलोकि
अन्वलोकिषाताम्
अन्वलोकिषत
मध्यम
अन्वलोकिष्ठाः
अन्वलोकिषाथाम्
अन्वलोकिढ्वम्
उत्तम
अन्वलोकिषि
अन्वलोकिष्वहि
अन्वलोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलोकिष्यत
अन्वलोकिष्येताम्
अन्वलोकिष्यन्त
मध्यम
अन्वलोकिष्यथाः
अन्वलोकिष्येथाम्
अन्वलोकिष्यध्वम्
उत्तम
अन्वलोकिष्ये
अन्वलोकिष्यावहि
अन्वलोकिष्यामहि