अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थ्यते
अनुलुन्थ्येते
अनुलुन्थ्यन्ते
मध्यम
अनुलुन्थ्यसे
अनुलुन्थ्येथे
अनुलुन्थ्यध्वे
उत्तम
अनुलुन्थ्ये
अनुलुन्थ्यावहे
अनुलुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुलुन्थे
अनुलुलुन्थाते
अनुलुलुन्थिरे
मध्यम
अनुलुलुन्थिषे
अनुलुलुन्थाथे
अनुलुलुन्थिध्वे
उत्तम
अनुलुलुन्थे
अनुलुलुन्थिवहे
अनुलुलुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थिता
अनुलुन्थितारौ
अनुलुन्थितारः
मध्यम
अनुलुन्थितासे
अनुलुन्थितासाथे
अनुलुन्थिताध्वे
उत्तम
अनुलुन्थिताहे
अनुलुन्थितास्वहे
अनुलुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थिष्यते
अनुलुन्थिष्येते
अनुलुन्थिष्यन्ते
मध्यम
अनुलुन्थिष्यसे
अनुलुन्थिष्येथे
अनुलुन्थिष्यध्वे
उत्तम
अनुलुन्थिष्ये
अनुलुन्थिष्यावहे
अनुलुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थ्यताम्
अनुलुन्थ्येताम्
अनुलुन्थ्यन्ताम्
मध्यम
अनुलुन्थ्यस्व
अनुलुन्थ्येथाम्
अनुलुन्थ्यध्वम्
उत्तम
अनुलुन्थ्यै
अनुलुन्थ्यावहै
अनुलुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलुन्थ्यत
अन्वलुन्थ्येताम्
अन्वलुन्थ्यन्त
मध्यम
अन्वलुन्थ्यथाः
अन्वलुन्थ्येथाम्
अन्वलुन्थ्यध्वम्
उत्तम
अन्वलुन्थ्ये
अन्वलुन्थ्यावहि
अन्वलुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थ्येत
अनुलुन्थ्येयाताम्
अनुलुन्थ्येरन्
मध्यम
अनुलुन्थ्येथाः
अनुलुन्थ्येयाथाम्
अनुलुन्थ्येध्वम्
उत्तम
अनुलुन्थ्येय
अनुलुन्थ्येवहि
अनुलुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थिषीष्ट
अनुलुन्थिषीयास्ताम्
अनुलुन्थिषीरन्
मध्यम
अनुलुन्थिषीष्ठाः
अनुलुन्थिषीयास्थाम्
अनुलुन्थिषीध्वम्
उत्तम
अनुलुन्थिषीय
अनुलुन्थिषीवहि
अनुलुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलुन्थि
अन्वलुन्थिषाताम्
अन्वलुन्थिषत
मध्यम
अन्वलुन्थिष्ठाः
अन्वलुन्थिषाथाम्
अन्वलुन्थिढ्वम्
उत्तम
अन्वलुन्थिषि
अन्वलुन्थिष्वहि
अन्वलुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलुन्थिष्यत
अन्वलुन्थिष्येताम्
अन्वलुन्थिष्यन्त
मध्यम
अन्वलुन्थिष्यथाः
अन्वलुन्थिष्येथाम्
अन्वलुन्थिष्यध्वम्
उत्तम
अन्वलुन्थिष्ये
अन्वलुन्थिष्यावहि
अन्वलुन्थिष्यामहि