अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्ख्यते
अनुलिङ्ख्येते
अनुलिङ्ख्यन्ते
मध्यम
अनुलिङ्ख्यसे
अनुलिङ्ख्येथे
अनुलिङ्ख्यध्वे
उत्तम
अनुलिङ्ख्ये
अनुलिङ्ख्यावहे
अनुलिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिलिङ्खे
अनुलिलिङ्खाते
अनुलिलिङ्खिरे
मध्यम
अनुलिलिङ्खिषे
अनुलिलिङ्खाथे
अनुलिलिङ्खिध्वे
उत्तम
अनुलिलिङ्खे
अनुलिलिङ्खिवहे
अनुलिलिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिता
अनुलिङ्खितारौ
अनुलिङ्खितारः
मध्यम
अनुलिङ्खितासे
अनुलिङ्खितासाथे
अनुलिङ्खिताध्वे
उत्तम
अनुलिङ्खिताहे
अनुलिङ्खितास्वहे
अनुलिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिष्यते
अनुलिङ्खिष्येते
अनुलिङ्खिष्यन्ते
मध्यम
अनुलिङ्खिष्यसे
अनुलिङ्खिष्येथे
अनुलिङ्खिष्यध्वे
उत्तम
अनुलिङ्खिष्ये
अनुलिङ्खिष्यावहे
अनुलिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्ख्यताम्
अनुलिङ्ख्येताम्
अनुलिङ्ख्यन्ताम्
मध्यम
अनुलिङ्ख्यस्व
अनुलिङ्ख्येथाम्
अनुलिङ्ख्यध्वम्
उत्तम
अनुलिङ्ख्यै
अनुलिङ्ख्यावहै
अनुलिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलिङ्ख्यत
अन्वलिङ्ख्येताम्
अन्वलिङ्ख्यन्त
मध्यम
अन्वलिङ्ख्यथाः
अन्वलिङ्ख्येथाम्
अन्वलिङ्ख्यध्वम्
उत्तम
अन्वलिङ्ख्ये
अन्वलिङ्ख्यावहि
अन्वलिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्ख्येत
अनुलिङ्ख्येयाताम्
अनुलिङ्ख्येरन्
मध्यम
अनुलिङ्ख्येथाः
अनुलिङ्ख्येयाथाम्
अनुलिङ्ख्येध्वम्
उत्तम
अनुलिङ्ख्येय
अनुलिङ्ख्येवहि
अनुलिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिषीष्ट
अनुलिङ्खिषीयास्ताम्
अनुलिङ्खिषीरन्
मध्यम
अनुलिङ्खिषीष्ठाः
अनुलिङ्खिषीयास्थाम्
अनुलिङ्खिषीध्वम्
उत्तम
अनुलिङ्खिषीय
अनुलिङ्खिषीवहि
अनुलिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलिङ्खि
अन्वलिङ्खिषाताम्
अन्वलिङ्खिषत
मध्यम
अन्वलिङ्खिष्ठाः
अन्वलिङ्खिषाथाम्
अन्वलिङ्खिढ्वम्
उत्तम
अन्वलिङ्खिषि
अन्वलिङ्खिष्वहि
अन्वलिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलिङ्खिष्यत
अन्वलिङ्खिष्येताम्
अन्वलिङ्खिष्यन्त
मध्यम
अन्वलिङ्खिष्यथाः
अन्वलिङ्खिष्येथाम्
अन्वलिङ्खिष्यध्वम्
उत्तम
अन्वलिङ्खिष्ये
अन्वलिङ्खिष्यावहि
अन्वलिङ्खिष्यामहि