अनु + युङ्ग् धातुरूपाणि - युगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्ग्यते
अनुयुङ्ग्येते
अनुयुङ्ग्यन्ते
मध्यम
अनुयुङ्ग्यसे
अनुयुङ्ग्येथे
अनुयुङ्ग्यध्वे
उत्तम
अनुयुङ्ग्ये
अनुयुङ्ग्यावहे
अनुयुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुयुङ्गे
अनुयुयुङ्गाते
अनुयुयुङ्गिरे
मध्यम
अनुयुयुङ्गिषे
अनुयुयुङ्गाथे
अनुयुयुङ्गिध्वे
उत्तम
अनुयुयुङ्गे
अनुयुयुङ्गिवहे
अनुयुयुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गिता
अनुयुङ्गितारौ
अनुयुङ्गितारः
मध्यम
अनुयुङ्गितासे
अनुयुङ्गितासाथे
अनुयुङ्गिताध्वे
उत्तम
अनुयुङ्गिताहे
अनुयुङ्गितास्वहे
अनुयुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गिष्यते
अनुयुङ्गिष्येते
अनुयुङ्गिष्यन्ते
मध्यम
अनुयुङ्गिष्यसे
अनुयुङ्गिष्येथे
अनुयुङ्गिष्यध्वे
उत्तम
अनुयुङ्गिष्ये
अनुयुङ्गिष्यावहे
अनुयुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्ग्यताम्
अनुयुङ्ग्येताम्
अनुयुङ्ग्यन्ताम्
मध्यम
अनुयुङ्ग्यस्व
अनुयुङ्ग्येथाम्
अनुयुङ्ग्यध्वम्
उत्तम
अनुयुङ्ग्यै
अनुयुङ्ग्यावहै
अनुयुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुङ्ग्यत
अन्वयुङ्ग्येताम्
अन्वयुङ्ग्यन्त
मध्यम
अन्वयुङ्ग्यथाः
अन्वयुङ्ग्येथाम्
अन्वयुङ्ग्यध्वम्
उत्तम
अन्वयुङ्ग्ये
अन्वयुङ्ग्यावहि
अन्वयुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्ग्येत
अनुयुङ्ग्येयाताम्
अनुयुङ्ग्येरन्
मध्यम
अनुयुङ्ग्येथाः
अनुयुङ्ग्येयाथाम्
अनुयुङ्ग्येध्वम्
उत्तम
अनुयुङ्ग्येय
अनुयुङ्ग्येवहि
अनुयुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गिषीष्ट
अनुयुङ्गिषीयास्ताम्
अनुयुङ्गिषीरन्
मध्यम
अनुयुङ्गिषीष्ठाः
अनुयुङ्गिषीयास्थाम्
अनुयुङ्गिषीध्वम्
उत्तम
अनुयुङ्गिषीय
अनुयुङ्गिषीवहि
अनुयुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुङ्गि
अन्वयुङ्गिषाताम्
अन्वयुङ्गिषत
मध्यम
अन्वयुङ्गिष्ठाः
अन्वयुङ्गिषाथाम्
अन्वयुङ्गिढ्वम्
उत्तम
अन्वयुङ्गिषि
अन्वयुङ्गिष्वहि
अन्वयुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुङ्गिष्यत
अन्वयुङ्गिष्येताम्
अन्वयुङ्गिष्यन्त
मध्यम
अन्वयुङ्गिष्यथाः
अन्वयुङ्गिष्येथाम्
अन्वयुङ्गिष्यध्वम्
उत्तम
अन्वयुङ्गिष्ये
अन्वयुङ्गिष्यावहि
अन्वयुङ्गिष्यामहि