अनु + यत् धातुरूपाणि - यतीँ प्रयत्ने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयत्यते
अनुयत्येते
अनुयत्यन्ते
मध्यम
अनुयत्यसे
अनुयत्येथे
अनुयत्यध्वे
उत्तम
अनुयत्ये
अनुयत्यावहे
अनुयत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयेते
अनुयेताते
अनुयेतिरे
मध्यम
अनुयेतिषे
अनुयेताथे
अनुयेतिध्वे
उत्तम
अनुयेते
अनुयेतिवहे
अनुयेतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतिता
अनुयतितारौ
अनुयतितारः
मध्यम
अनुयतितासे
अनुयतितासाथे
अनुयतिताध्वे
उत्तम
अनुयतिताहे
अनुयतितास्वहे
अनुयतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतिष्यते
अनुयतिष्येते
अनुयतिष्यन्ते
मध्यम
अनुयतिष्यसे
अनुयतिष्येथे
अनुयतिष्यध्वे
उत्तम
अनुयतिष्ये
अनुयतिष्यावहे
अनुयतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयत्यताम्
अनुयत्येताम्
अनुयत्यन्ताम्
मध्यम
अनुयत्यस्व
अनुयत्येथाम्
अनुयत्यध्वम्
उत्तम
अनुयत्यै
अनुयत्यावहै
अनुयत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयत्यत
अन्वयत्येताम्
अन्वयत्यन्त
मध्यम
अन्वयत्यथाः
अन्वयत्येथाम्
अन्वयत्यध्वम्
उत्तम
अन्वयत्ये
अन्वयत्यावहि
अन्वयत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयत्येत
अनुयत्येयाताम्
अनुयत्येरन्
मध्यम
अनुयत्येथाः
अनुयत्येयाथाम्
अनुयत्येध्वम्
उत्तम
अनुयत्येय
अनुयत्येवहि
अनुयत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतिषीष्ट
अनुयतिषीयास्ताम्
अनुयतिषीरन्
मध्यम
अनुयतिषीष्ठाः
अनुयतिषीयास्थाम्
अनुयतिषीध्वम्
उत्तम
अनुयतिषीय
अनुयतिषीवहि
अनुयतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयाति
अन्वयतिषाताम्
अन्वयतिषत
मध्यम
अन्वयतिष्ठाः
अन्वयतिषाथाम्
अन्वयतिढ्वम्
उत्तम
अन्वयतिषि
अन्वयतिष्वहि
अन्वयतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयतिष्यत
अन्वयतिष्येताम्
अन्वयतिष्यन्त
मध्यम
अन्वयतिष्यथाः
अन्वयतिष्येथाम्
अन्वयतिष्यध्वम्
उत्तम
अन्वयतिष्ये
अन्वयतिष्यावहि
अन्वयतिष्यामहि