अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनख्यते
अनुनख्येते
अनुनख्यन्ते
मध्यम
अनुनख्यसे
अनुनख्येथे
अनुनख्यध्वे
उत्तम
अनुनख्ये
अनुनख्यावहे
अनुनख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनेखे
अनुनेखाते
अनुनेखिरे
मध्यम
अनुनेखिषे
अनुनेखाथे
अनुनेखिध्वे
उत्तम
अनुनेखे
अनुनेखिवहे
अनुनेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखिता
अनुनखितारौ
अनुनखितारः
मध्यम
अनुनखितासे
अनुनखितासाथे
अनुनखिताध्वे
उत्तम
अनुनखिताहे
अनुनखितास्वहे
अनुनखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखिष्यते
अनुनखिष्येते
अनुनखिष्यन्ते
मध्यम
अनुनखिष्यसे
अनुनखिष्येथे
अनुनखिष्यध्वे
उत्तम
अनुनखिष्ये
अनुनखिष्यावहे
अनुनखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनख्यताम्
अनुनख्येताम्
अनुनख्यन्ताम्
मध्यम
अनुनख्यस्व
अनुनख्येथाम्
अनुनख्यध्वम्
उत्तम
अनुनख्यै
अनुनख्यावहै
अनुनख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनख्यत
अन्वनख्येताम्
अन्वनख्यन्त
मध्यम
अन्वनख्यथाः
अन्वनख्येथाम्
अन्वनख्यध्वम्
उत्तम
अन्वनख्ये
अन्वनख्यावहि
अन्वनख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनख्येत
अनुनख्येयाताम्
अनुनख्येरन्
मध्यम
अनुनख्येथाः
अनुनख्येयाथाम्
अनुनख्येध्वम्
उत्तम
अनुनख्येय
अनुनख्येवहि
अनुनख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखिषीष्ट
अनुनखिषीयास्ताम्
अनुनखिषीरन्
मध्यम
अनुनखिषीष्ठाः
अनुनखिषीयास्थाम्
अनुनखिषीध्वम्
उत्तम
अनुनखिषीय
अनुनखिषीवहि
अनुनखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाखि
अन्वनखिषाताम्
अन्वनखिषत
मध्यम
अन्वनखिष्ठाः
अन्वनखिषाथाम्
अन्वनखिढ्वम्
उत्तम
अन्वनखिषि
अन्वनखिष्वहि
अन्वनखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनखिष्यत
अन्वनखिष्येताम्
अन्वनखिष्यन्त
मध्यम
अन्वनखिष्यथाः
अन्वनखिष्येथाम्
अन्वनखिष्यध्वम्
उत्तम
अन्वनखिष्ये
अन्वनखिष्यावहि
अन्वनखिष्यामहि