अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघ्यते
अनुघघ्येते
अनुघघ्यन्ते
मध्यम
अनुघघ्यसे
अनुघघ्येथे
अनुघघ्यध्वे
उत्तम
अनुघघ्ये
अनुघघ्यावहे
अनुघघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुजघघे
अनुजघघाते
अनुजघघिरे
मध्यम
अनुजघघिषे
अनुजघघाथे
अनुजघघिध्वे
उत्तम
अनुजघघे
अनुजघघिवहे
अनुजघघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघिता
अनुघघितारौ
अनुघघितारः
मध्यम
अनुघघितासे
अनुघघितासाथे
अनुघघिताध्वे
उत्तम
अनुघघिताहे
अनुघघितास्वहे
अनुघघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघिष्यते
अनुघघिष्येते
अनुघघिष्यन्ते
मध्यम
अनुघघिष्यसे
अनुघघिष्येथे
अनुघघिष्यध्वे
उत्तम
अनुघघिष्ये
अनुघघिष्यावहे
अनुघघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघ्यताम्
अनुघघ्येताम्
अनुघघ्यन्ताम्
मध्यम
अनुघघ्यस्व
अनुघघ्येथाम्
अनुघघ्यध्वम्
उत्तम
अनुघघ्यै
अनुघघ्यावहै
अनुघघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वघघ्यत
अन्वघघ्येताम्
अन्वघघ्यन्त
मध्यम
अन्वघघ्यथाः
अन्वघघ्येथाम्
अन्वघघ्यध्वम्
उत्तम
अन्वघघ्ये
अन्वघघ्यावहि
अन्वघघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघ्येत
अनुघघ्येयाताम्
अनुघघ्येरन्
मध्यम
अनुघघ्येथाः
अनुघघ्येयाथाम्
अनुघघ्येध्वम्
उत्तम
अनुघघ्येय
अनुघघ्येवहि
अनुघघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघिषीष्ट
अनुघघिषीयास्ताम्
अनुघघिषीरन्
मध्यम
अनुघघिषीष्ठाः
अनुघघिषीयास्थाम्
अनुघघिषीध्वम्
उत्तम
अनुघघिषीय
अनुघघिषीवहि
अनुघघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वघाघि
अन्वघघिषाताम्
अन्वघघिषत
मध्यम
अन्वघघिष्ठाः
अन्वघघिषाथाम्
अन्वघघिढ्वम्
उत्तम
अन्वघघिषि
अन्वघघिष्वहि
अन्वघघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वघघिष्यत
अन्वघघिष्येताम्
अन्वघघिष्यन्त
मध्यम
अन्वघघिष्यथाः
अन्वघघिष्येथाम्
अन्वघघिष्यध्वम्
उत्तम
अन्वघघिष्ये
अन्वघघिष्यावहि
अन्वघघिष्यामहि