अनु + गुद् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगुद्यते
अनुगुद्येते
अनुगुद्यन्ते
मध्यम
अनुगुद्यसे
अनुगुद्येथे
अनुगुद्यध्वे
उत्तम
अनुगुद्ये
अनुगुद्यावहे
अनुगुद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुजुगुदे
अनुजुगुदाते
अनुजुगुदिरे
मध्यम
अनुजुगुदिषे
अनुजुगुदाथे
अनुजुगुदिध्वे
उत्तम
अनुजुगुदे
अनुजुगुदिवहे
अनुजुगुदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगोदिता
अनुगोदितारौ
अनुगोदितारः
मध्यम
अनुगोदितासे
अनुगोदितासाथे
अनुगोदिताध्वे
उत्तम
अनुगोदिताहे
अनुगोदितास्वहे
अनुगोदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगोदिष्यते
अनुगोदिष्येते
अनुगोदिष्यन्ते
मध्यम
अनुगोदिष्यसे
अनुगोदिष्येथे
अनुगोदिष्यध्वे
उत्तम
अनुगोदिष्ये
अनुगोदिष्यावहे
अनुगोदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगुद्यताम्
अनुगुद्येताम्
अनुगुद्यन्ताम्
मध्यम
अनुगुद्यस्व
अनुगुद्येथाम्
अनुगुद्यध्वम्
उत्तम
अनुगुद्यै
अनुगुद्यावहै
अनुगुद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगुद्यत
अन्वगुद्येताम्
अन्वगुद्यन्त
मध्यम
अन्वगुद्यथाः
अन्वगुद्येथाम्
अन्वगुद्यध्वम्
उत्तम
अन्वगुद्ये
अन्वगुद्यावहि
अन्वगुद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगुद्येत
अनुगुद्येयाताम्
अनुगुद्येरन्
मध्यम
अनुगुद्येथाः
अनुगुद्येयाथाम्
अनुगुद्येध्वम्
उत्तम
अनुगुद्येय
अनुगुद्येवहि
अनुगुद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगोदिषीष्ट
अनुगोदिषीयास्ताम्
अनुगोदिषीरन्
मध्यम
अनुगोदिषीष्ठाः
अनुगोदिषीयास्थाम्
अनुगोदिषीध्वम्
उत्तम
अनुगोदिषीय
अनुगोदिषीवहि
अनुगोदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगोदि
अन्वगोदिषाताम्
अन्वगोदिषत
मध्यम
अन्वगोदिष्ठाः
अन्वगोदिषाथाम्
अन्वगोदिढ्वम्
उत्तम
अन्वगोदिषि
अन्वगोदिष्वहि
अन्वगोदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगोदिष्यत
अन्वगोदिष्येताम्
अन्वगोदिष्यन्त
मध्यम
अन्वगोदिष्यथाः
अन्वगोदिष्येथाम्
अन्वगोदिष्यध्वम्
उत्तम
अन्वगोदिष्ये
अन्वगोदिष्यावहि
अन्वगोदिष्यामहि