अनु + गद् धातुरूपाणि - गदँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगद्यते
अनुगद्येते
अनुगद्यन्ते
मध्यम
अनुगद्यसे
अनुगद्येथे
अनुगद्यध्वे
उत्तम
अनुगद्ये
अनुगद्यावहे
अनुगद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुजगदे
अनुजगदाते
अनुजगदिरे
मध्यम
अनुजगदिषे
अनुजगदाथे
अनुजगदिध्वे
उत्तम
अनुजगदे
अनुजगदिवहे
अनुजगदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदिता
अनुगदितारौ
अनुगदितारः
मध्यम
अनुगदितासे
अनुगदितासाथे
अनुगदिताध्वे
उत्तम
अनुगदिताहे
अनुगदितास्वहे
अनुगदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदिष्यते
अनुगदिष्येते
अनुगदिष्यन्ते
मध्यम
अनुगदिष्यसे
अनुगदिष्येथे
अनुगदिष्यध्वे
उत्तम
अनुगदिष्ये
अनुगदिष्यावहे
अनुगदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगद्यताम्
अनुगद्येताम्
अनुगद्यन्ताम्
मध्यम
अनुगद्यस्व
अनुगद्येथाम्
अनुगद्यध्वम्
उत्तम
अनुगद्यै
अनुगद्यावहै
अनुगद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगद्यत
अन्वगद्येताम्
अन्वगद्यन्त
मध्यम
अन्वगद्यथाः
अन्वगद्येथाम्
अन्वगद्यध्वम्
उत्तम
अन्वगद्ये
अन्वगद्यावहि
अन्वगद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगद्येत
अनुगद्येयाताम्
अनुगद्येरन्
मध्यम
अनुगद्येथाः
अनुगद्येयाथाम्
अनुगद्येध्वम्
उत्तम
अनुगद्येय
अनुगद्येवहि
अनुगद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदिषीष्ट
अनुगदिषीयास्ताम्
अनुगदिषीरन्
मध्यम
अनुगदिषीष्ठाः
अनुगदिषीयास्थाम्
अनुगदिषीध्वम्
उत्तम
अनुगदिषीय
अनुगदिषीवहि
अनुगदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगादि
अन्वगदिषाताम्
अन्वगदिषत
मध्यम
अन्वगदिष्ठाः
अन्वगदिषाथाम्
अन्वगदिढ्वम्
उत्तम
अन्वगदिषि
अन्वगदिष्वहि
अन्वगदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगदिष्यत
अन्वगदिष्येताम्
अन्वगदिष्यन्त
मध्यम
अन्वगदिष्यथाः
अन्वगदिष्येथाम्
अन्वगदिष्यध्वम्
उत्तम
अन्वगदिष्ये
अन्वगदिष्यावहि
अन्वगदिष्यामहि