अनु + कूर्द् धातुरूपाणि - कुर्दँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकूर्द्यते
अनुकूर्द्येते
अनुकूर्द्यन्ते
मध्यम
अनुकूर्द्यसे
अनुकूर्द्येथे
अनुकूर्द्यध्वे
उत्तम
अनुकूर्द्ये
अनुकूर्द्यावहे
अनुकूर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुचुकूर्दे
अनुचुकूर्दाते
अनुचुकूर्दिरे
मध्यम
अनुचुकूर्दिषे
अनुचुकूर्दाथे
अनुचुकूर्दिध्वे
उत्तम
अनुचुकूर्दे
अनुचुकूर्दिवहे
अनुचुकूर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकूर्दिता
अनुकूर्दितारौ
अनुकूर्दितारः
मध्यम
अनुकूर्दितासे
अनुकूर्दितासाथे
अनुकूर्दिताध्वे
उत्तम
अनुकूर्दिताहे
अनुकूर्दितास्वहे
अनुकूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकूर्दिष्यते
अनुकूर्दिष्येते
अनुकूर्दिष्यन्ते
मध्यम
अनुकूर्दिष्यसे
अनुकूर्दिष्येथे
अनुकूर्दिष्यध्वे
उत्तम
अनुकूर्दिष्ये
अनुकूर्दिष्यावहे
अनुकूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकूर्द्यताम्
अनुकूर्द्येताम्
अनुकूर्द्यन्ताम्
मध्यम
अनुकूर्द्यस्व
अनुकूर्द्येथाम्
अनुकूर्द्यध्वम्
उत्तम
अनुकूर्द्यै
अनुकूर्द्यावहै
अनुकूर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकूर्द्यत
अन्वकूर्द्येताम्
अन्वकूर्द्यन्त
मध्यम
अन्वकूर्द्यथाः
अन्वकूर्द्येथाम्
अन्वकूर्द्यध्वम्
उत्तम
अन्वकूर्द्ये
अन्वकूर्द्यावहि
अन्वकूर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकूर्द्येत
अनुकूर्द्येयाताम्
अनुकूर्द्येरन्
मध्यम
अनुकूर्द्येथाः
अनुकूर्द्येयाथाम्
अनुकूर्द्येध्वम्
उत्तम
अनुकूर्द्येय
अनुकूर्द्येवहि
अनुकूर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुकूर्दिषीष्ट
अनुकूर्दिषीयास्ताम्
अनुकूर्दिषीरन्
मध्यम
अनुकूर्दिषीष्ठाः
अनुकूर्दिषीयास्थाम्
अनुकूर्दिषीध्वम्
उत्तम
अनुकूर्दिषीय
अनुकूर्दिषीवहि
अनुकूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकूर्दि
अन्वकूर्दिषाताम्
अन्वकूर्दिषत
मध्यम
अन्वकूर्दिष्ठाः
अन्वकूर्दिषाथाम्
अन्वकूर्दिढ्वम्
उत्तम
अन्वकूर्दिषि
अन्वकूर्दिष्वहि
अन्वकूर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वकूर्दिष्यत
अन्वकूर्दिष्येताम्
अन्वकूर्दिष्यन्त
मध्यम
अन्वकूर्दिष्यथाः
अन्वकूर्दिष्येथाम्
अन्वकूर्दिष्यध्वम्
उत्तम
अन्वकूर्दिष्ये
अन्वकूर्दिष्यावहि
अन्वकूर्दिष्यामहि