अनुष्टुभ् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुष्टुप् / अनुष्टुब्
अनुष्टुभी
अनुष्टुम्भि
सम्बोधन
अनुष्टुप् / अनुष्टुब्
अनुष्टुभी
अनुष्टुम्भि
द्वितीया
अनुष्टुप् / अनुष्टुब्
अनुष्टुभी
अनुष्टुम्भि
तृतीया
अनुष्टुभा
अनुष्टुब्भ्याम्
अनुष्टुब्भिः
चतुर्थी
अनुष्टुभे
अनुष्टुब्भ्याम्
अनुष्टुब्भ्यः
पञ्चमी
अनुष्टुभः
अनुष्टुब्भ्याम्
अनुष्टुब्भ्यः
षष्ठी
अनुष्टुभः
अनुष्टुभोः
अनुष्टुभाम्
सप्तमी
अनुष्टुभि
अनुष्टुभोः
अनुष्टुप्सु
 
एक
द्वि
बहु
प्रथमा
अनुष्टुप् / अनुष्टुब्
अनुष्टुभी
अनुष्टुम्भि
सम्बोधन
अनुष्टुप् / अनुष्टुब्
अनुष्टुभी
अनुष्टुम्भि
द्वितीया
अनुष्टुप् / अनुष्टुब्
अनुष्टुभी
अनुष्टुम्भि
तृतीया
अनुष्टुभा
अनुष्टुब्भ्याम्
अनुष्टुब्भिः
चतुर्थी
अनुष्टुभे
अनुष्टुब्भ्याम्
अनुष्टुब्भ्यः
पञ्चमी
अनुष्टुभः
अनुष्टुब्भ्याम्
अनुष्टुब्भ्यः
षष्ठी
अनुष्टुभः
अनुष्टुभोः
अनुष्टुभाम्
सप्तमी
अनुष्टुभि
अनुष्टुभोः
अनुष्टुप्सु


अन्याः