अनुवासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुवासनीयः
अनुवासनीयौ
अनुवासनीयाः
सम्बोधन
अनुवासनीय
अनुवासनीयौ
अनुवासनीयाः
द्वितीया
अनुवासनीयम्
अनुवासनीयौ
अनुवासनीयान्
तृतीया
अनुवासनीयेन
अनुवासनीयाभ्याम्
अनुवासनीयैः
चतुर्थी
अनुवासनीयाय
अनुवासनीयाभ्याम्
अनुवासनीयेभ्यः
पञ्चमी
अनुवासनीयात् / अनुवासनीयाद्
अनुवासनीयाभ्याम्
अनुवासनीयेभ्यः
षष्ठी
अनुवासनीयस्य
अनुवासनीययोः
अनुवासनीयानाम्
सप्तमी
अनुवासनीये
अनुवासनीययोः
अनुवासनीयेषु
 
एक
द्वि
बहु
प्रथमा
अनुवासनीयः
अनुवासनीयौ
अनुवासनीयाः
सम्बोधन
अनुवासनीय
अनुवासनीयौ
अनुवासनीयाः
द्वितीया
अनुवासनीयम्
अनुवासनीयौ
अनुवासनीयान्
तृतीया
अनुवासनीयेन
अनुवासनीयाभ्याम्
अनुवासनीयैः
चतुर्थी
अनुवासनीयाय
अनुवासनीयाभ्याम्
अनुवासनीयेभ्यः
पञ्चमी
अनुवासनीयात् / अनुवासनीयाद्
अनुवासनीयाभ्याम्
अनुवासनीयेभ्यः
षष्ठी
अनुवासनीयस्य
अनुवासनीययोः
अनुवासनीयानाम्
सप्तमी
अनुवासनीये
अनुवासनीययोः
अनुवासनीयेषु


अन्याः