अनुवाचनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुवाचनीयम्
अनुवाचनीये
अनुवाचनीयानि
सम्बोधन
अनुवाचनीय
अनुवाचनीये
अनुवाचनीयानि
द्वितीया
अनुवाचनीयम्
अनुवाचनीये
अनुवाचनीयानि
तृतीया
अनुवाचनीयेन
अनुवाचनीयाभ्याम्
अनुवाचनीयैः
चतुर्थी
अनुवाचनीयाय
अनुवाचनीयाभ्याम्
अनुवाचनीयेभ्यः
पञ्चमी
अनुवाचनीयात् / अनुवाचनीयाद्
अनुवाचनीयाभ्याम्
अनुवाचनीयेभ्यः
षष्ठी
अनुवाचनीयस्य
अनुवाचनीययोः
अनुवाचनीयानाम्
सप्तमी
अनुवाचनीये
अनुवाचनीययोः
अनुवाचनीयेषु
 
एक
द्वि
बहु
प्रथमा
अनुवाचनीयम्
अनुवाचनीये
अनुवाचनीयानि
सम्बोधन
अनुवाचनीय
अनुवाचनीये
अनुवाचनीयानि
द्वितीया
अनुवाचनीयम्
अनुवाचनीये
अनुवाचनीयानि
तृतीया
अनुवाचनीयेन
अनुवाचनीयाभ्याम्
अनुवाचनीयैः
चतुर्थी
अनुवाचनीयाय
अनुवाचनीयाभ्याम्
अनुवाचनीयेभ्यः
पञ्चमी
अनुवाचनीयात् / अनुवाचनीयाद्
अनुवाचनीयाभ्याम्
अनुवाचनीयेभ्यः
षष्ठी
अनुवाचनीयस्य
अनुवाचनीययोः
अनुवाचनीयानाम्
सप्तमी
अनुवाचनीये
अनुवाचनीययोः
अनुवाचनीयेषु


अन्याः