अनुप्रवचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अनुप्रवचनीयः
अनुप्रवचनीयौ
अनुप्रवचनीयाः
सम्बोधन
अनुप्रवचनीय
अनुप्रवचनीयौ
अनुप्रवचनीयाः
द्वितीया
अनुप्रवचनीयम्
अनुप्रवचनीयौ
अनुप्रवचनीयान्
तृतीया
अनुप्रवचनीयेन
अनुप्रवचनीयाभ्याम्
अनुप्रवचनीयैः
चतुर्थी
अनुप्रवचनीयाय
अनुप्रवचनीयाभ्याम्
अनुप्रवचनीयेभ्यः
पञ्चमी
अनुप्रवचनीयात् / अनुप्रवचनीयाद्
अनुप्रवचनीयाभ्याम्
अनुप्रवचनीयेभ्यः
षष्ठी
अनुप्रवचनीयस्य
अनुप्रवचनीययोः
अनुप्रवचनीयानाम्
सप्तमी
अनुप्रवचनीये
अनुप्रवचनीययोः
अनुप्रवचनीयेषु
 
एक
द्वि
बहु
प्रथमा
अनुप्रवचनीयः
अनुप्रवचनीयौ
अनुप्रवचनीयाः
सम्बोधन
अनुप्रवचनीय
अनुप्रवचनीयौ
अनुप्रवचनीयाः
द्वितीया
अनुप्रवचनीयम्
अनुप्रवचनीयौ
अनुप्रवचनीयान्
तृतीया
अनुप्रवचनीयेन
अनुप्रवचनीयाभ्याम्
अनुप्रवचनीयैः
चतुर्थी
अनुप्रवचनीयाय
अनुप्रवचनीयाभ्याम्
अनुप्रवचनीयेभ्यः
पञ्चमी
अनुप्रवचनीयात् / अनुप्रवचनीयाद्
अनुप्रवचनीयाभ्याम्
अनुप्रवचनीयेभ्यः
षष्ठी
अनुप्रवचनीयस्य
अनुप्रवचनीययोः
अनुप्रवचनीयानाम्
सप्तमी
अनुप्रवचनीये
अनुप्रवचनीययोः
अनुप्रवचनीयेषु


अन्याः