अध्यर्धमाष्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धमाष्या
अध्यर्धमाष्ये
अध्यर्धमाष्याः
सम्बोधन
अध्यर्धमाष्ये
अध्यर्धमाष्ये
अध्यर्धमाष्याः
द्वितीया
अध्यर्धमाष्याम्
अध्यर्धमाष्ये
अध्यर्धमाष्याः
तृतीया
अध्यर्धमाष्यया
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्याभिः
चतुर्थी
अध्यर्धमाष्यायै
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्याभ्यः
पञ्चमी
अध्यर्धमाष्यायाः
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्याभ्यः
षष्ठी
अध्यर्धमाष्यायाः
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
सप्तमी
अध्यर्धमाष्यायाम्
अध्यर्धमाष्ययोः
अध्यर्धमाष्यासु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धमाष्या
अध्यर्धमाष्ये
अध्यर्धमाष्याः
सम्बोधन
अध्यर्धमाष्ये
अध्यर्धमाष्ये
अध्यर्धमाष्याः
द्वितीया
अध्यर्धमाष्याम्
अध्यर्धमाष्ये
अध्यर्धमाष्याः
तृतीया
अध्यर्धमाष्यया
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्याभिः
चतुर्थी
अध्यर्धमाष्यायै
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्याभ्यः
पञ्चमी
अध्यर्धमाष्यायाः
अध्यर्धमाष्याभ्याम्
अध्यर्धमाष्याभ्यः
षष्ठी
अध्यर्धमाष्यायाः
अध्यर्धमाष्ययोः
अध्यर्धमाष्याणाम्
सप्तमी
अध्यर्धमाष्यायाम्
अध्यर्धमाष्ययोः
अध्यर्धमाष्यासु


अन्याः