अधि + वा धातुरूपाणि - वा गतिगन्धनयोः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवायते
अधिवायेते
अधिवायन्ते
मध्यम
अधिवायसे
अधिवायेथे
अधिवायध्वे
उत्तम
अधिवाये
अधिवायावहे
अधिवायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिववे
अधिववाते
अधिवविरे
मध्यम
अधिवविषे
अधिववाथे
अधिवविढ्वे / अधिवविध्वे
उत्तम
अधिववे
अधिवविवहे
अधिवविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवायिता / अधिवाता
अधिवायितारौ / अधिवातारौ
अधिवायितारः / अधिवातारः
मध्यम
अधिवायितासे / अधिवातासे
अधिवायितासाथे / अधिवातासाथे
अधिवायिताध्वे / अधिवाताध्वे
उत्तम
अधिवायिताहे / अधिवाताहे
अधिवायितास्वहे / अधिवातास्वहे
अधिवायितास्महे / अधिवातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवायिष्यते / अधिवास्यते
अधिवायिष्येते / अधिवास्येते
अधिवायिष्यन्ते / अधिवास्यन्ते
मध्यम
अधिवायिष्यसे / अधिवास्यसे
अधिवायिष्येथे / अधिवास्येथे
अधिवायिष्यध्वे / अधिवास्यध्वे
उत्तम
अधिवायिष्ये / अधिवास्ये
अधिवायिष्यावहे / अधिवास्यावहे
अधिवायिष्यामहे / अधिवास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवायताम्
अधिवायेताम्
अधिवायन्ताम्
मध्यम
अधिवायस्व
अधिवायेथाम्
अधिवायध्वम्
उत्तम
अधिवायै
अधिवायावहै
अधिवायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यवायत
अध्यवायेताम्
अध्यवायन्त
मध्यम
अध्यवायथाः
अध्यवायेथाम्
अध्यवायध्वम्
उत्तम
अध्यवाये
अध्यवायावहि
अध्यवायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवायेत
अधिवायेयाताम्
अधिवायेरन्
मध्यम
अधिवायेथाः
अधिवायेयाथाम्
अधिवायेध्वम्
उत्तम
अधिवायेय
अधिवायेवहि
अधिवायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिवायिषीष्ट / अधिवासीष्ट
अधिवायिषीयास्ताम् / अधिवासीयास्ताम्
अधिवायिषीरन् / अधिवासीरन्
मध्यम
अधिवायिषीष्ठाः / अधिवासीष्ठाः
अधिवायिषीयास्थाम् / अधिवासीयास्थाम्
अधिवायिषीढ्वम् / अधिवायिषीध्वम् / अधिवासीध्वम्
उत्तम
अधिवायिषीय / अधिवासीय
अधिवायिषीवहि / अधिवासीवहि
अधिवायिषीमहि / अधिवासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यवायि
अध्यवायिषाताम् / अध्यवासाताम्
अध्यवायिषत / अध्यवासत
मध्यम
अध्यवायिष्ठाः / अध्यवास्थाः
अध्यवायिषाथाम् / अध्यवासाथाम्
अध्यवायिढ्वम् / अध्यवायिध्वम् / अध्यवाध्वम्
उत्तम
अध्यवायिषि / अध्यवासि
अध्यवायिष्वहि / अध्यवास्वहि
अध्यवायिष्महि / अध्यवास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यवायिष्यत / अध्यवास्यत
अध्यवायिष्येताम् / अध्यवास्येताम्
अध्यवायिष्यन्त / अध्यवास्यन्त
मध्यम
अध्यवायिष्यथाः / अध्यवास्यथाः
अध्यवायिष्येथाम् / अध्यवास्येथाम्
अध्यवायिष्यध्वम् / अध्यवास्यध्वम्
उत्तम
अध्यवायिष्ये / अध्यवास्ये
अध्यवायिष्यावहि / अध्यवास्यावहि
अध्यवायिष्यामहि / अध्यवास्यामहि