अधि + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलाघ्यते
अधिलाघ्येते
अधिलाघ्यन्ते
मध्यम
अधिलाघ्यसे
अधिलाघ्येथे
अधिलाघ्यध्वे
उत्तम
अधिलाघ्ये
अधिलाघ्यावहे
अधिलाघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिललाघे
अधिललाघाते
अधिललाघिरे
मध्यम
अधिललाघिषे
अधिललाघाथे
अधिललाघिध्वे
उत्तम
अधिललाघे
अधिललाघिवहे
अधिललाघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलाघिता
अधिलाघितारौ
अधिलाघितारः
मध्यम
अधिलाघितासे
अधिलाघितासाथे
अधिलाघिताध्वे
उत्तम
अधिलाघिताहे
अधिलाघितास्वहे
अधिलाघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलाघिष्यते
अधिलाघिष्येते
अधिलाघिष्यन्ते
मध्यम
अधिलाघिष्यसे
अधिलाघिष्येथे
अधिलाघिष्यध्वे
उत्तम
अधिलाघिष्ये
अधिलाघिष्यावहे
अधिलाघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलाघ्यताम्
अधिलाघ्येताम्
अधिलाघ्यन्ताम्
मध्यम
अधिलाघ्यस्व
अधिलाघ्येथाम्
अधिलाघ्यध्वम्
उत्तम
अधिलाघ्यै
अधिलाघ्यावहै
अधिलाघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यलाघ्यत
अध्यलाघ्येताम्
अध्यलाघ्यन्त
मध्यम
अध्यलाघ्यथाः
अध्यलाघ्येथाम्
अध्यलाघ्यध्वम्
उत्तम
अध्यलाघ्ये
अध्यलाघ्यावहि
अध्यलाघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलाघ्येत
अधिलाघ्येयाताम्
अधिलाघ्येरन्
मध्यम
अधिलाघ्येथाः
अधिलाघ्येयाथाम्
अधिलाघ्येध्वम्
उत्तम
अधिलाघ्येय
अधिलाघ्येवहि
अधिलाघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिलाघिषीष्ट
अधिलाघिषीयास्ताम्
अधिलाघिषीरन्
मध्यम
अधिलाघिषीष्ठाः
अधिलाघिषीयास्थाम्
अधिलाघिषीध्वम्
उत्तम
अधिलाघिषीय
अधिलाघिषीवहि
अधिलाघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यलाघि
अध्यलाघिषाताम्
अध्यलाघिषत
मध्यम
अध्यलाघिष्ठाः
अध्यलाघिषाथाम्
अध्यलाघिढ्वम्
उत्तम
अध्यलाघिषि
अध्यलाघिष्वहि
अध्यलाघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यलाघिष्यत
अध्यलाघिष्येताम्
अध्यलाघिष्यन्त
मध्यम
अध्यलाघिष्यथाः
अध्यलाघिष्येथाम्
अध्यलाघिष्यध्वम्
उत्तम
अध्यलाघिष्ये
अध्यलाघिष्यावहि
अध्यलाघिष्यामहि