अधि + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुञ्च्यते
अधिमुञ्च्येते
अधिमुञ्च्यन्ते
मध्यम
अधिमुञ्च्यसे
अधिमुञ्च्येथे
अधिमुञ्च्यध्वे
उत्तम
अधिमुञ्च्ये
अधिमुञ्च्यावहे
अधिमुञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुमुञ्चे
अधिमुमुञ्चाते
अधिमुमुञ्चिरे
मध्यम
अधिमुमुञ्चिषे
अधिमुमुञ्चाथे
अधिमुमुञ्चिध्वे
उत्तम
अधिमुमुञ्चे
अधिमुमुञ्चिवहे
अधिमुमुञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुञ्चिता
अधिमुञ्चितारौ
अधिमुञ्चितारः
मध्यम
अधिमुञ्चितासे
अधिमुञ्चितासाथे
अधिमुञ्चिताध्वे
उत्तम
अधिमुञ्चिताहे
अधिमुञ्चितास्वहे
अधिमुञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुञ्चिष्यते
अधिमुञ्चिष्येते
अधिमुञ्चिष्यन्ते
मध्यम
अधिमुञ्चिष्यसे
अधिमुञ्चिष्येथे
अधिमुञ्चिष्यध्वे
उत्तम
अधिमुञ्चिष्ये
अधिमुञ्चिष्यावहे
अधिमुञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुञ्च्यताम्
अधिमुञ्च्येताम्
अधिमुञ्च्यन्ताम्
मध्यम
अधिमुञ्च्यस्व
अधिमुञ्च्येथाम्
अधिमुञ्च्यध्वम्
उत्तम
अधिमुञ्च्यै
अधिमुञ्च्यावहै
अधिमुञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यमुञ्च्यत
अध्यमुञ्च्येताम्
अध्यमुञ्च्यन्त
मध्यम
अध्यमुञ्च्यथाः
अध्यमुञ्च्येथाम्
अध्यमुञ्च्यध्वम्
उत्तम
अध्यमुञ्च्ये
अध्यमुञ्च्यावहि
अध्यमुञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुञ्च्येत
अधिमुञ्च्येयाताम्
अधिमुञ्च्येरन्
मध्यम
अधिमुञ्च्येथाः
अधिमुञ्च्येयाथाम्
अधिमुञ्च्येध्वम्
उत्तम
अधिमुञ्च्येय
अधिमुञ्च्येवहि
अधिमुञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिमुञ्चिषीष्ट
अधिमुञ्चिषीयास्ताम्
अधिमुञ्चिषीरन्
मध्यम
अधिमुञ्चिषीष्ठाः
अधिमुञ्चिषीयास्थाम्
अधिमुञ्चिषीध्वम्
उत्तम
अधिमुञ्चिषीय
अधिमुञ्चिषीवहि
अधिमुञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यमुञ्चि
अध्यमुञ्चिषाताम्
अध्यमुञ्चिषत
मध्यम
अध्यमुञ्चिष्ठाः
अध्यमुञ्चिषाथाम्
अध्यमुञ्चिढ्वम्
उत्तम
अध्यमुञ्चिषि
अध्यमुञ्चिष्वहि
अध्यमुञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यमुञ्चिष्यत
अध्यमुञ्चिष्येताम्
अध्यमुञ्चिष्यन्त
मध्यम
अध्यमुञ्चिष्यथाः
अध्यमुञ्चिष्येथाम्
अध्यमुञ्चिष्यध्वम्
उत्तम
अध्यमुञ्चिष्ये
अध्यमुञ्चिष्यावहि
अध्यमुञ्चिष्यामहि