अधि + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाध्यते
अधिनाध्येते
अधिनाध्यन्ते
मध्यम
अधिनाध्यसे
अधिनाध्येथे
अधिनाध्यध्वे
उत्तम
अधिनाध्ये
अधिनाध्यावहे
अधिनाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिननाधे
अधिननाधाते
अधिननाधिरे
मध्यम
अधिननाधिषे
अधिननाधाथे
अधिननाधिध्वे
उत्तम
अधिननाधे
अधिननाधिवहे
अधिननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधिता
अधिनाधितारौ
अधिनाधितारः
मध्यम
अधिनाधितासे
अधिनाधितासाथे
अधिनाधिताध्वे
उत्तम
अधिनाधिताहे
अधिनाधितास्वहे
अधिनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधिष्यते
अधिनाधिष्येते
अधिनाधिष्यन्ते
मध्यम
अधिनाधिष्यसे
अधिनाधिष्येथे
अधिनाधिष्यध्वे
उत्तम
अधिनाधिष्ये
अधिनाधिष्यावहे
अधिनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाध्यताम्
अधिनाध्येताम्
अधिनाध्यन्ताम्
मध्यम
अधिनाध्यस्व
अधिनाध्येथाम्
अधिनाध्यध्वम्
उत्तम
अधिनाध्यै
अधिनाध्यावहै
अधिनाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यनाध्यत
अध्यनाध्येताम्
अध्यनाध्यन्त
मध्यम
अध्यनाध्यथाः
अध्यनाध्येथाम्
अध्यनाध्यध्वम्
उत्तम
अध्यनाध्ये
अध्यनाध्यावहि
अध्यनाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाध्येत
अधिनाध्येयाताम्
अधिनाध्येरन्
मध्यम
अधिनाध्येथाः
अधिनाध्येयाथाम्
अधिनाध्येध्वम्
उत्तम
अधिनाध्येय
अधिनाध्येवहि
अधिनाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिनाधिषीष्ट
अधिनाधिषीयास्ताम्
अधिनाधिषीरन्
मध्यम
अधिनाधिषीष्ठाः
अधिनाधिषीयास्थाम्
अधिनाधिषीध्वम्
उत्तम
अधिनाधिषीय
अधिनाधिषीवहि
अधिनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यनाधि
अध्यनाधिषाताम्
अध्यनाधिषत
मध्यम
अध्यनाधिष्ठाः
अध्यनाधिषाथाम्
अध्यनाधिढ्वम्
उत्तम
अध्यनाधिषि
अध्यनाधिष्वहि
अध्यनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यनाधिष्यत
अध्यनाधिष्येताम्
अध्यनाधिष्यन्त
मध्यम
अध्यनाधिष्यथाः
अध्यनाधिष्येथाम्
अध्यनाधिष्यध्वम्
उत्तम
अध्यनाधिष्ये
अध्यनाधिष्यावहि
अध्यनाधिष्यामहि