अधि + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिढौक्यते
अधिढौक्येते
अधिढौक्यन्ते
मध्यम
अधिढौक्यसे
अधिढौक्येथे
अधिढौक्यध्वे
उत्तम
अधिढौक्ये
अधिढौक्यावहे
अधिढौक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिडुढौके
अधिडुढौकाते
अधिडुढौकिरे
मध्यम
अधिडुढौकिषे
अधिडुढौकाथे
अधिडुढौकिध्वे
उत्तम
अधिडुढौके
अधिडुढौकिवहे
अधिडुढौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिढौकिता
अधिढौकितारौ
अधिढौकितारः
मध्यम
अधिढौकितासे
अधिढौकितासाथे
अधिढौकिताध्वे
उत्तम
अधिढौकिताहे
अधिढौकितास्वहे
अधिढौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिढौकिष्यते
अधिढौकिष्येते
अधिढौकिष्यन्ते
मध्यम
अधिढौकिष्यसे
अधिढौकिष्येथे
अधिढौकिष्यध्वे
उत्तम
अधिढौकिष्ये
अधिढौकिष्यावहे
अधिढौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिढौक्यताम्
अधिढौक्येताम्
अधिढौक्यन्ताम्
मध्यम
अधिढौक्यस्व
अधिढौक्येथाम्
अधिढौक्यध्वम्
उत्तम
अधिढौक्यै
अधिढौक्यावहै
अधिढौक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यढौक्यत
अध्यढौक्येताम्
अध्यढौक्यन्त
मध्यम
अध्यढौक्यथाः
अध्यढौक्येथाम्
अध्यढौक्यध्वम्
उत्तम
अध्यढौक्ये
अध्यढौक्यावहि
अध्यढौक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिढौक्येत
अधिढौक्येयाताम्
अधिढौक्येरन्
मध्यम
अधिढौक्येथाः
अधिढौक्येयाथाम्
अधिढौक्येध्वम्
उत्तम
अधिढौक्येय
अधिढौक्येवहि
अधिढौक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिढौकिषीष्ट
अधिढौकिषीयास्ताम्
अधिढौकिषीरन्
मध्यम
अधिढौकिषीष्ठाः
अधिढौकिषीयास्थाम्
अधिढौकिषीध्वम्
उत्तम
अधिढौकिषीय
अधिढौकिषीवहि
अधिढौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यढौकि
अध्यढौकिषाताम्
अध्यढौकिषत
मध्यम
अध्यढौकिष्ठाः
अध्यढौकिषाथाम्
अध्यढौकिढ्वम्
उत्तम
अध्यढौकिषि
अध्यढौकिष्वहि
अध्यढौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यढौकिष्यत
अध्यढौकिष्येताम्
अध्यढौकिष्यन्त
मध्यम
अध्यढौकिष्यथाः
अध्यढौकिष्येथाम्
अध्यढौकिष्यध्वम्
उत्तम
अध्यढौकिष्ये
अध्यढौकिष्यावहि
अध्यढौकिष्यामहि