अधि + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्ग्यते
अधिजुङ्ग्येते
अधिजुङ्ग्यन्ते
मध्यम
अधिजुङ्ग्यसे
अधिजुङ्ग्येथे
अधिजुङ्ग्यध्वे
उत्तम
अधिजुङ्ग्ये
अधिजुङ्ग्यावहे
अधिजुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुजुङ्गे
अधिजुजुङ्गाते
अधिजुजुङ्गिरे
मध्यम
अधिजुजुङ्गिषे
अधिजुजुङ्गाथे
अधिजुजुङ्गिध्वे
उत्तम
अधिजुजुङ्गे
अधिजुजुङ्गिवहे
अधिजुजुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गिता
अधिजुङ्गितारौ
अधिजुङ्गितारः
मध्यम
अधिजुङ्गितासे
अधिजुङ्गितासाथे
अधिजुङ्गिताध्वे
उत्तम
अधिजुङ्गिताहे
अधिजुङ्गितास्वहे
अधिजुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गिष्यते
अधिजुङ्गिष्येते
अधिजुङ्गिष्यन्ते
मध्यम
अधिजुङ्गिष्यसे
अधिजुङ्गिष्येथे
अधिजुङ्गिष्यध्वे
उत्तम
अधिजुङ्गिष्ये
अधिजुङ्गिष्यावहे
अधिजुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्ग्यताम्
अधिजुङ्ग्येताम्
अधिजुङ्ग्यन्ताम्
मध्यम
अधिजुङ्ग्यस्व
अधिजुङ्ग्येथाम्
अधिजुङ्ग्यध्वम्
उत्तम
अधिजुङ्ग्यै
अधिजुङ्ग्यावहै
अधिजुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यजुङ्ग्यत
अध्यजुङ्ग्येताम्
अध्यजुङ्ग्यन्त
मध्यम
अध्यजुङ्ग्यथाः
अध्यजुङ्ग्येथाम्
अध्यजुङ्ग्यध्वम्
उत्तम
अध्यजुङ्ग्ये
अध्यजुङ्ग्यावहि
अध्यजुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्ग्येत
अधिजुङ्ग्येयाताम्
अधिजुङ्ग्येरन्
मध्यम
अधिजुङ्ग्येथाः
अधिजुङ्ग्येयाथाम्
अधिजुङ्ग्येध्वम्
उत्तम
अधिजुङ्ग्येय
अधिजुङ्ग्येवहि
अधिजुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुङ्गिषीष्ट
अधिजुङ्गिषीयास्ताम्
अधिजुङ्गिषीरन्
मध्यम
अधिजुङ्गिषीष्ठाः
अधिजुङ्गिषीयास्थाम्
अधिजुङ्गिषीध्वम्
उत्तम
अधिजुङ्गिषीय
अधिजुङ्गिषीवहि
अधिजुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यजुङ्गि
अध्यजुङ्गिषाताम्
अध्यजुङ्गिषत
मध्यम
अध्यजुङ्गिष्ठाः
अध्यजुङ्गिषाथाम्
अध्यजुङ्गिढ्वम्
उत्तम
अध्यजुङ्गिषि
अध्यजुङ्गिष्वहि
अध्यजुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यजुङ्गिष्यत
अध्यजुङ्गिष्येताम्
अध्यजुङ्गिष्यन्त
मध्यम
अध्यजुङ्गिष्यथाः
अध्यजुङ्गिष्येथाम्
अध्यजुङ्गिष्यध्वम्
उत्तम
अध्यजुङ्गिष्ये
अध्यजुङ्गिष्यावहि
अध्यजुङ्गिष्यामहि