अधि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्द्यते
अधिक्लन्द्येते
अधिक्लन्द्यन्ते
मध्यम
अधिक्लन्द्यसे
अधिक्लन्द्येथे
अधिक्लन्द्यध्वे
उत्तम
अधिक्लन्द्ये
अधिक्लन्द्यावहे
अधिक्लन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचक्लन्दे
अधिचक्लन्दाते
अधिचक्लन्दिरे
मध्यम
अधिचक्लन्दिषे
अधिचक्लन्दाथे
अधिचक्लन्दिध्वे
उत्तम
अधिचक्लन्दे
अधिचक्लन्दिवहे
अधिचक्लन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दिता
अधिक्लन्दितारौ
अधिक्लन्दितारः
मध्यम
अधिक्लन्दितासे
अधिक्लन्दितासाथे
अधिक्लन्दिताध्वे
उत्तम
अधिक्लन्दिताहे
अधिक्लन्दितास्वहे
अधिक्लन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दिष्यते
अधिक्लन्दिष्येते
अधिक्लन्दिष्यन्ते
मध्यम
अधिक्लन्दिष्यसे
अधिक्लन्दिष्येथे
अधिक्लन्दिष्यध्वे
उत्तम
अधिक्लन्दिष्ये
अधिक्लन्दिष्यावहे
अधिक्लन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्द्यताम्
अधिक्लन्द्येताम्
अधिक्लन्द्यन्ताम्
मध्यम
अधिक्लन्द्यस्व
अधिक्लन्द्येथाम्
अधिक्लन्द्यध्वम्
उत्तम
अधिक्लन्द्यै
अधिक्लन्द्यावहै
अधिक्लन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यक्लन्द्यत
अध्यक्लन्द्येताम्
अध्यक्लन्द्यन्त
मध्यम
अध्यक्लन्द्यथाः
अध्यक्लन्द्येथाम्
अध्यक्लन्द्यध्वम्
उत्तम
अध्यक्लन्द्ये
अध्यक्लन्द्यावहि
अध्यक्लन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्द्येत
अधिक्लन्द्येयाताम्
अधिक्लन्द्येरन्
मध्यम
अधिक्लन्द्येथाः
अधिक्लन्द्येयाथाम्
अधिक्लन्द्येध्वम्
उत्तम
अधिक्लन्द्येय
अधिक्लन्द्येवहि
अधिक्लन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिक्लन्दिषीष्ट
अधिक्लन्दिषीयास्ताम्
अधिक्लन्दिषीरन्
मध्यम
अधिक्लन्दिषीष्ठाः
अधिक्लन्दिषीयास्थाम्
अधिक्लन्दिषीध्वम्
उत्तम
अधिक्लन्दिषीय
अधिक्लन्दिषीवहि
अधिक्लन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दि
अध्यक्लन्दिषाताम्
अध्यक्लन्दिषत
मध्यम
अध्यक्लन्दिष्ठाः
अध्यक्लन्दिषाथाम्
अध्यक्लन्दिढ्वम्
उत्तम
अध्यक्लन्दिषि
अध्यक्लन्दिष्वहि
अध्यक्लन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यक्लन्दिष्यत
अध्यक्लन्दिष्येताम्
अध्यक्लन्दिष्यन्त
मध्यम
अध्यक्लन्दिष्यथाः
अध्यक्लन्दिष्येथाम्
अध्यक्लन्दिष्यध्वम्
उत्तम
अध्यक्लन्दिष्ये
अध्यक्लन्दिष्यावहि
अध्यक्लन्दिष्यामहि