अधि + कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकञ्च्यते
अधिकञ्च्येते
अधिकञ्च्यन्ते
मध्यम
अधिकञ्च्यसे
अधिकञ्च्येथे
अधिकञ्च्यध्वे
उत्तम
अधिकञ्च्ये
अधिकञ्च्यावहे
अधिकञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकञ्चे
अधिचकञ्चाते
अधिचकञ्चिरे
मध्यम
अधिचकञ्चिषे
अधिचकञ्चाथे
अधिचकञ्चिध्वे
उत्तम
अधिचकञ्चे
अधिचकञ्चिवहे
अधिचकञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकञ्चिता
अधिकञ्चितारौ
अधिकञ्चितारः
मध्यम
अधिकञ्चितासे
अधिकञ्चितासाथे
अधिकञ्चिताध्वे
उत्तम
अधिकञ्चिताहे
अधिकञ्चितास्वहे
अधिकञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकञ्चिष्यते
अधिकञ्चिष्येते
अधिकञ्चिष्यन्ते
मध्यम
अधिकञ्चिष्यसे
अधिकञ्चिष्येथे
अधिकञ्चिष्यध्वे
उत्तम
अधिकञ्चिष्ये
अधिकञ्चिष्यावहे
अधिकञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकञ्च्यताम्
अधिकञ्च्येताम्
अधिकञ्च्यन्ताम्
मध्यम
अधिकञ्च्यस्व
अधिकञ्च्येथाम्
अधिकञ्च्यध्वम्
उत्तम
अधिकञ्च्यै
अधिकञ्च्यावहै
अधिकञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकञ्च्यत
अध्यकञ्च्येताम्
अध्यकञ्च्यन्त
मध्यम
अध्यकञ्च्यथाः
अध्यकञ्च्येथाम्
अध्यकञ्च्यध्वम्
उत्तम
अध्यकञ्च्ये
अध्यकञ्च्यावहि
अध्यकञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकञ्च्येत
अधिकञ्च्येयाताम्
अधिकञ्च्येरन्
मध्यम
अधिकञ्च्येथाः
अधिकञ्च्येयाथाम्
अधिकञ्च्येध्वम्
उत्तम
अधिकञ्च्येय
अधिकञ्च्येवहि
अधिकञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकञ्चिषीष्ट
अधिकञ्चिषीयास्ताम्
अधिकञ्चिषीरन्
मध्यम
अधिकञ्चिषीष्ठाः
अधिकञ्चिषीयास्थाम्
अधिकञ्चिषीध्वम्
उत्तम
अधिकञ्चिषीय
अधिकञ्चिषीवहि
अधिकञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकञ्चि
अध्यकञ्चिषाताम्
अध्यकञ्चिषत
मध्यम
अध्यकञ्चिष्ठाः
अध्यकञ्चिषाथाम्
अध्यकञ्चिढ्वम्
उत्तम
अध्यकञ्चिषि
अध्यकञ्चिष्वहि
अध्यकञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकञ्चिष्यत
अध्यकञ्चिष्येताम्
अध्यकञ्चिष्यन्त
मध्यम
अध्यकञ्चिष्यथाः
अध्यकञ्चिष्येथाम्
अध्यकञ्चिष्यध्वम्
उत्तम
अध्यकञ्चिष्ये
अध्यकञ्चिष्यावहि
अध्यकञ्चिष्यामहि