अधर्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधर्मः
अधर्मौ
अधर्माः
सम्बोधन
अधर्म
अधर्मौ
अधर्माः
द्वितीया
अधर्मम्
अधर्मौ
अधर्मान्
तृतीया
अधर्मेण
अधर्माभ्याम्
अधर्मैः
चतुर्थी
अधर्माय
अधर्माभ्याम्
अधर्मेभ्यः
पञ्चमी
अधर्मात् / अधर्माद्
अधर्माभ्याम्
अधर्मेभ्यः
षष्ठी
अधर्मस्य
अधर्मयोः
अधर्माणाम्
सप्तमी
अधर्मे
अधर्मयोः
अधर्मेषु
 
एक
द्वि
बहु
प्रथमा
अधर्मः
अधर्मौ
अधर्माः
सम्बोधन
अधर्म
अधर्मौ
अधर्माः
द्वितीया
अधर्मम्
अधर्मौ
अधर्मान्
तृतीया
अधर्मेण
अधर्माभ्याम्
अधर्मैः
चतुर्थी
अधर्माय
अधर्माभ्याम्
अधर्मेभ्यः
पञ्चमी
अधर्मात् / अधर्माद्
अधर्माभ्याम्
अधर्मेभ्यः
षष्ठी
अधर्मस्य
अधर्मयोः
अधर्माणाम्
सप्तमी
अधर्मे
अधर्मयोः
अधर्मेषु