अति + स्पर्ध् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिस्पर्ध्यते
अतिस्पर्ध्येते
अतिस्पर्ध्यन्ते
मध्यम
अतिस्पर्ध्यसे
अतिस्पर्ध्येथे
अतिस्पर्ध्यध्वे
उत्तम
अतिस्पर्ध्ये
अतिस्पर्ध्यावहे
अतिस्पर्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिपस्पर्धे
अतिपस्पर्धाते
अतिपस्पर्धिरे
मध्यम
अतिपस्पर्धिषे
अतिपस्पर्धाथे
अतिपस्पर्धिध्वे
उत्तम
अतिपस्पर्धे
अतिपस्पर्धिवहे
अतिपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिस्पर्धिता
अतिस्पर्धितारौ
अतिस्पर्धितारः
मध्यम
अतिस्पर्धितासे
अतिस्पर्धितासाथे
अतिस्पर्धिताध्वे
उत्तम
अतिस्पर्धिताहे
अतिस्पर्धितास्वहे
अतिस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिस्पर्धिष्यते
अतिस्पर्धिष्येते
अतिस्पर्धिष्यन्ते
मध्यम
अतिस्पर्धिष्यसे
अतिस्पर्धिष्येथे
अतिस्पर्धिष्यध्वे
उत्तम
अतिस्पर्धिष्ये
अतिस्पर्धिष्यावहे
अतिस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिस्पर्ध्यताम्
अतिस्पर्ध्येताम्
अतिस्पर्ध्यन्ताम्
मध्यम
अतिस्पर्ध्यस्व
अतिस्पर्ध्येथाम्
अतिस्पर्ध्यध्वम्
उत्तम
अतिस्पर्ध्यै
अतिस्पर्ध्यावहै
अतिस्पर्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यस्पर्ध्यत
अत्यस्पर्ध्येताम्
अत्यस्पर्ध्यन्त
मध्यम
अत्यस्पर्ध्यथाः
अत्यस्पर्ध्येथाम्
अत्यस्पर्ध्यध्वम्
उत्तम
अत्यस्पर्ध्ये
अत्यस्पर्ध्यावहि
अत्यस्पर्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिस्पर्ध्येत
अतिस्पर्ध्येयाताम्
अतिस्पर्ध्येरन्
मध्यम
अतिस्पर्ध्येथाः
अतिस्पर्ध्येयाथाम्
अतिस्पर्ध्येध्वम्
उत्तम
अतिस्पर्ध्येय
अतिस्पर्ध्येवहि
अतिस्पर्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिस्पर्धिषीष्ट
अतिस्पर्धिषीयास्ताम्
अतिस्पर्धिषीरन्
मध्यम
अतिस्पर्धिषीष्ठाः
अतिस्पर्धिषीयास्थाम्
अतिस्पर्धिषीध्वम्
उत्तम
अतिस्पर्धिषीय
अतिस्पर्धिषीवहि
अतिस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यस्पर्धि
अत्यस्पर्धिषाताम्
अत्यस्पर्धिषत
मध्यम
अत्यस्पर्धिष्ठाः
अत्यस्पर्धिषाथाम्
अत्यस्पर्धिढ्वम्
उत्तम
अत्यस्पर्धिषि
अत्यस्पर्धिष्वहि
अत्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यस्पर्धिष्यत
अत्यस्पर्धिष्येताम्
अत्यस्पर्धिष्यन्त
मध्यम
अत्यस्पर्धिष्यथाः
अत्यस्पर्धिष्येथाम्
अत्यस्पर्धिष्यध्वम्
उत्तम
अत्यस्पर्धिष्ये
अत्यस्पर्धिष्यावहि
अत्यस्पर्धिष्यामहि