अति + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्च्यते
अतिश्वञ्च्येते
अतिश्वञ्च्यन्ते
मध्यम
अतिश्वञ्च्यसे
अतिश्वञ्च्येथे
अतिश्वञ्च्यध्वे
उत्तम
अतिश्वञ्च्ये
अतिश्वञ्च्यावहे
अतिश्वञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशश्वञ्चे
अतिशश्वञ्चाते
अतिशश्वञ्चिरे
मध्यम
अतिशश्वञ्चिषे
अतिशश्वञ्चाथे
अतिशश्वञ्चिध्वे
उत्तम
अतिशश्वञ्चे
अतिशश्वञ्चिवहे
अतिशश्वञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिता
अतिश्वञ्चितारौ
अतिश्वञ्चितारः
मध्यम
अतिश्वञ्चितासे
अतिश्वञ्चितासाथे
अतिश्वञ्चिताध्वे
उत्तम
अतिश्वञ्चिताहे
अतिश्वञ्चितास्वहे
अतिश्वञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिष्यते
अतिश्वञ्चिष्येते
अतिश्वञ्चिष्यन्ते
मध्यम
अतिश्वञ्चिष्यसे
अतिश्वञ्चिष्येथे
अतिश्वञ्चिष्यध्वे
उत्तम
अतिश्वञ्चिष्ये
अतिश्वञ्चिष्यावहे
अतिश्वञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्च्यताम्
अतिश्वञ्च्येताम्
अतिश्वञ्च्यन्ताम्
मध्यम
अतिश्वञ्च्यस्व
अतिश्वञ्च्येथाम्
अतिश्वञ्च्यध्वम्
उत्तम
अतिश्वञ्च्यै
अतिश्वञ्च्यावहै
अतिश्वञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्च्यत
अत्यश्वञ्च्येताम्
अत्यश्वञ्च्यन्त
मध्यम
अत्यश्वञ्च्यथाः
अत्यश्वञ्च्येथाम्
अत्यश्वञ्च्यध्वम्
उत्तम
अत्यश्वञ्च्ये
अत्यश्वञ्च्यावहि
अत्यश्वञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्च्येत
अतिश्वञ्च्येयाताम्
अतिश्वञ्च्येरन्
मध्यम
अतिश्वञ्च्येथाः
अतिश्वञ्च्येयाथाम्
अतिश्वञ्च्येध्वम्
उत्तम
अतिश्वञ्च्येय
अतिश्वञ्च्येवहि
अतिश्वञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्वञ्चिषीष्ट
अतिश्वञ्चिषीयास्ताम्
अतिश्वञ्चिषीरन्
मध्यम
अतिश्वञ्चिषीष्ठाः
अतिश्वञ्चिषीयास्थाम्
अतिश्वञ्चिषीध्वम्
उत्तम
अतिश्वञ्चिषीय
अतिश्वञ्चिषीवहि
अतिश्वञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चि
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिषत
मध्यम
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिढ्वम्
उत्तम
अत्यश्वञ्चिषि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्वञ्चिष्यत
अत्यश्वञ्चिष्येताम्
अत्यश्वञ्चिष्यन्त
मध्यम
अत्यश्वञ्चिष्यथाः
अत्यश्वञ्चिष्येथाम्
अत्यश्वञ्चिष्यध्वम्
उत्तम
अत्यश्वञ्चिष्ये
अत्यश्वञ्चिष्यावहि
अत्यश्वञ्चिष्यामहि