अति + विथ् धातुरूपाणि - विथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिविथ्यते
अतिविथ्येते
अतिविथ्यन्ते
मध्यम
अतिविथ्यसे
अतिविथ्येथे
अतिविथ्यध्वे
उत्तम
अतिविथ्ये
अतिविथ्यावहे
अतिविथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिविविथे
अतिविविथाते
अतिविविथिरे
मध्यम
अतिविविथिषे
अतिविविथाथे
अतिविविथिध्वे
उत्तम
अतिविविथे
अतिविविथिवहे
अतिविविथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिवेथिता
अतिवेथितारौ
अतिवेथितारः
मध्यम
अतिवेथितासे
अतिवेथितासाथे
अतिवेथिताध्वे
उत्तम
अतिवेथिताहे
अतिवेथितास्वहे
अतिवेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिवेथिष्यते
अतिवेथिष्येते
अतिवेथिष्यन्ते
मध्यम
अतिवेथिष्यसे
अतिवेथिष्येथे
अतिवेथिष्यध्वे
उत्तम
अतिवेथिष्ये
अतिवेथिष्यावहे
अतिवेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिविथ्यताम्
अतिविथ्येताम्
अतिविथ्यन्ताम्
मध्यम
अतिविथ्यस्व
अतिविथ्येथाम्
अतिविथ्यध्वम्
उत्तम
अतिविथ्यै
अतिविथ्यावहै
अतिविथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यविथ्यत
अत्यविथ्येताम्
अत्यविथ्यन्त
मध्यम
अत्यविथ्यथाः
अत्यविथ्येथाम्
अत्यविथ्यध्वम्
उत्तम
अत्यविथ्ये
अत्यविथ्यावहि
अत्यविथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिविथ्येत
अतिविथ्येयाताम्
अतिविथ्येरन्
मध्यम
अतिविथ्येथाः
अतिविथ्येयाथाम्
अतिविथ्येध्वम्
उत्तम
अतिविथ्येय
अतिविथ्येवहि
अतिविथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिवेथिषीष्ट
अतिवेथिषीयास्ताम्
अतिवेथिषीरन्
मध्यम
अतिवेथिषीष्ठाः
अतिवेथिषीयास्थाम्
अतिवेथिषीध्वम्
उत्तम
अतिवेथिषीय
अतिवेथिषीवहि
अतिवेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यवेथि
अत्यवेथिषाताम्
अत्यवेथिषत
मध्यम
अत्यवेथिष्ठाः
अत्यवेथिषाथाम्
अत्यवेथिढ्वम्
उत्तम
अत्यवेथिषि
अत्यवेथिष्वहि
अत्यवेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यवेथिष्यत
अत्यवेथिष्येताम्
अत्यवेथिष्यन्त
मध्यम
अत्यवेथिष्यथाः
अत्यवेथिष्येथाम्
अत्यवेथिष्यध्वम्
उत्तम
अत्यवेथिष्ये
अत्यवेथिष्यावहि
अत्यवेथिष्यामहि