अति + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्ख्यते
अतिरङ्ख्येते
अतिरङ्ख्यन्ते
मध्यम
अतिरङ्ख्यसे
अतिरङ्ख्येथे
अतिरङ्ख्यध्वे
उत्तम
अतिरङ्ख्ये
अतिरङ्ख्यावहे
अतिरङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिररङ्खे
अतिररङ्खाते
अतिररङ्खिरे
मध्यम
अतिररङ्खिषे
अतिररङ्खाथे
अतिररङ्खिध्वे
उत्तम
अतिररङ्खे
अतिररङ्खिवहे
अतिररङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खिता
अतिरङ्खितारौ
अतिरङ्खितारः
मध्यम
अतिरङ्खितासे
अतिरङ्खितासाथे
अतिरङ्खिताध्वे
उत्तम
अतिरङ्खिताहे
अतिरङ्खितास्वहे
अतिरङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खिष्यते
अतिरङ्खिष्येते
अतिरङ्खिष्यन्ते
मध्यम
अतिरङ्खिष्यसे
अतिरङ्खिष्येथे
अतिरङ्खिष्यध्वे
उत्तम
अतिरङ्खिष्ये
अतिरङ्खिष्यावहे
अतिरङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्ख्यताम्
अतिरङ्ख्येताम्
अतिरङ्ख्यन्ताम्
मध्यम
अतिरङ्ख्यस्व
अतिरङ्ख्येथाम्
अतिरङ्ख्यध्वम्
उत्तम
अतिरङ्ख्यै
अतिरङ्ख्यावहै
अतिरङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यरङ्ख्यत
अत्यरङ्ख्येताम्
अत्यरङ्ख्यन्त
मध्यम
अत्यरङ्ख्यथाः
अत्यरङ्ख्येथाम्
अत्यरङ्ख्यध्वम्
उत्तम
अत्यरङ्ख्ये
अत्यरङ्ख्यावहि
अत्यरङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्ख्येत
अतिरङ्ख्येयाताम्
अतिरङ्ख्येरन्
मध्यम
अतिरङ्ख्येथाः
अतिरङ्ख्येयाथाम्
अतिरङ्ख्येध्वम्
उत्तम
अतिरङ्ख्येय
अतिरङ्ख्येवहि
अतिरङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिरङ्खिषीष्ट
अतिरङ्खिषीयास्ताम्
अतिरङ्खिषीरन्
मध्यम
अतिरङ्खिषीष्ठाः
अतिरङ्खिषीयास्थाम्
अतिरङ्खिषीध्वम्
उत्तम
अतिरङ्खिषीय
अतिरङ्खिषीवहि
अतिरङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यरङ्खि
अत्यरङ्खिषाताम्
अत्यरङ्खिषत
मध्यम
अत्यरङ्खिष्ठाः
अत्यरङ्खिषाथाम्
अत्यरङ्खिढ्वम्
उत्तम
अत्यरङ्खिषि
अत्यरङ्खिष्वहि
अत्यरङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यरङ्खिष्यत
अत्यरङ्खिष्येताम्
अत्यरङ्खिष्यन्त
मध्यम
अत्यरङ्खिष्यथाः
अत्यरङ्खिष्येथाम्
अत्यरङ्खिष्यध्वम्
उत्तम
अत्यरङ्खिष्ये
अत्यरङ्खिष्यावहि
अत्यरङ्खिष्यामहि