अति + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतियुत्यते
अतियुत्येते
अतियुत्यन्ते
मध्यम
अतियुत्यसे
अतियुत्येथे
अतियुत्यध्वे
उत्तम
अतियुत्ये
अतियुत्यावहे
अतियुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतियुयुते
अतियुयुताते
अतियुयुतिरे
मध्यम
अतियुयुतिषे
अतियुयुताथे
अतियुयुतिध्वे
उत्तम
अतियुयुते
अतियुयुतिवहे
अतियुयुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतियोतिता
अतियोतितारौ
अतियोतितारः
मध्यम
अतियोतितासे
अतियोतितासाथे
अतियोतिताध्वे
उत्तम
अतियोतिताहे
अतियोतितास्वहे
अतियोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतियोतिष्यते
अतियोतिष्येते
अतियोतिष्यन्ते
मध्यम
अतियोतिष्यसे
अतियोतिष्येथे
अतियोतिष्यध्वे
उत्तम
अतियोतिष्ये
अतियोतिष्यावहे
अतियोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतियुत्यताम्
अतियुत्येताम्
अतियुत्यन्ताम्
मध्यम
अतियुत्यस्व
अतियुत्येथाम्
अतियुत्यध्वम्
उत्तम
अतियुत्यै
अतियुत्यावहै
अतियुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्ययुत्यत
अत्ययुत्येताम्
अत्ययुत्यन्त
मध्यम
अत्ययुत्यथाः
अत्ययुत्येथाम्
अत्ययुत्यध्वम्
उत्तम
अत्ययुत्ये
अत्ययुत्यावहि
अत्ययुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतियुत्येत
अतियुत्येयाताम्
अतियुत्येरन्
मध्यम
अतियुत्येथाः
अतियुत्येयाथाम्
अतियुत्येध्वम्
उत्तम
अतियुत्येय
अतियुत्येवहि
अतियुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतियोतिषीष्ट
अतियोतिषीयास्ताम्
अतियोतिषीरन्
मध्यम
अतियोतिषीष्ठाः
अतियोतिषीयास्थाम्
अतियोतिषीध्वम्
उत्तम
अतियोतिषीय
अतियोतिषीवहि
अतियोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्ययोति
अत्ययोतिषाताम्
अत्ययोतिषत
मध्यम
अत्ययोतिष्ठाः
अत्ययोतिषाथाम्
अत्ययोतिढ्वम्
उत्तम
अत्ययोतिषि
अत्ययोतिष्वहि
अत्ययोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्ययोतिष्यत
अत्ययोतिष्येताम्
अत्ययोतिष्यन्त
मध्यम
अत्ययोतिष्यथाः
अत्ययोतिष्येथाम्
अत्ययोतिष्यध्वम्
उत्तम
अत्ययोतिष्ये
अत्ययोतिष्यावहि
अत्ययोतिष्यामहि