अति + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिफक्क्यते
अतिफक्क्येते
अतिफक्क्यन्ते
मध्यम
अतिफक्क्यसे
अतिफक्क्येथे
अतिफक्क्यध्वे
उत्तम
अतिफक्क्ये
अतिफक्क्यावहे
अतिफक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिपफक्के
अतिपफक्काते
अतिपफक्किरे
मध्यम
अतिपफक्किषे
अतिपफक्काथे
अतिपफक्किध्वे
उत्तम
अतिपफक्के
अतिपफक्किवहे
अतिपफक्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिफक्किता
अतिफक्कितारौ
अतिफक्कितारः
मध्यम
अतिफक्कितासे
अतिफक्कितासाथे
अतिफक्किताध्वे
उत्तम
अतिफक्किताहे
अतिफक्कितास्वहे
अतिफक्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिफक्किष्यते
अतिफक्किष्येते
अतिफक्किष्यन्ते
मध्यम
अतिफक्किष्यसे
अतिफक्किष्येथे
अतिफक्किष्यध्वे
उत्तम
अतिफक्किष्ये
अतिफक्किष्यावहे
अतिफक्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिफक्क्यताम्
अतिफक्क्येताम्
अतिफक्क्यन्ताम्
मध्यम
अतिफक्क्यस्व
अतिफक्क्येथाम्
अतिफक्क्यध्वम्
उत्तम
अतिफक्क्यै
अतिफक्क्यावहै
अतिफक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यफक्क्यत
अत्यफक्क्येताम्
अत्यफक्क्यन्त
मध्यम
अत्यफक्क्यथाः
अत्यफक्क्येथाम्
अत्यफक्क्यध्वम्
उत्तम
अत्यफक्क्ये
अत्यफक्क्यावहि
अत्यफक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिफक्क्येत
अतिफक्क्येयाताम्
अतिफक्क्येरन्
मध्यम
अतिफक्क्येथाः
अतिफक्क्येयाथाम्
अतिफक्क्येध्वम्
उत्तम
अतिफक्क्येय
अतिफक्क्येवहि
अतिफक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिफक्किषीष्ट
अतिफक्किषीयास्ताम्
अतिफक्किषीरन्
मध्यम
अतिफक्किषीष्ठाः
अतिफक्किषीयास्थाम्
अतिफक्किषीध्वम्
उत्तम
अतिफक्किषीय
अतिफक्किषीवहि
अतिफक्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यफक्कि
अत्यफक्किषाताम्
अत्यफक्किषत
मध्यम
अत्यफक्किष्ठाः
अत्यफक्किषाथाम्
अत्यफक्किढ्वम्
उत्तम
अत्यफक्किषि
अत्यफक्किष्वहि
अत्यफक्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यफक्किष्यत
अत्यफक्किष्येताम्
अत्यफक्किष्यन्त
मध्यम
अत्यफक्किष्यथाः
अत्यफक्किष्येथाम्
अत्यफक्किष्यध्वम्
उत्तम
अत्यफक्किष्ये
अत्यफक्किष्यावहि
अत्यफक्किष्यामहि