अति + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनाथ्यते
अतिनाथ्येते
अतिनाथ्यन्ते
मध्यम
अतिनाथ्यसे
अतिनाथ्येथे
अतिनाथ्यध्वे
उत्तम
अतिनाथ्ये
अतिनाथ्यावहे
अतिनाथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिननाथे
अतिननाथाते
अतिननाथिरे
मध्यम
अतिननाथिषे
अतिननाथाथे
अतिननाथिध्वे
उत्तम
अतिननाथे
अतिननाथिवहे
अतिननाथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनाथिता
अतिनाथितारौ
अतिनाथितारः
मध्यम
अतिनाथितासे
अतिनाथितासाथे
अतिनाथिताध्वे
उत्तम
अतिनाथिताहे
अतिनाथितास्वहे
अतिनाथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनाथिष्यते
अतिनाथिष्येते
अतिनाथिष्यन्ते
मध्यम
अतिनाथिष्यसे
अतिनाथिष्येथे
अतिनाथिष्यध्वे
उत्तम
अतिनाथिष्ये
अतिनाथिष्यावहे
अतिनाथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनाथ्यताम्
अतिनाथ्येताम्
अतिनाथ्यन्ताम्
मध्यम
अतिनाथ्यस्व
अतिनाथ्येथाम्
अतिनाथ्यध्वम्
उत्तम
अतिनाथ्यै
अतिनाथ्यावहै
अतिनाथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनाथ्यत
अत्यनाथ्येताम्
अत्यनाथ्यन्त
मध्यम
अत्यनाथ्यथाः
अत्यनाथ्येथाम्
अत्यनाथ्यध्वम्
उत्तम
अत्यनाथ्ये
अत्यनाथ्यावहि
अत्यनाथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनाथ्येत
अतिनाथ्येयाताम्
अतिनाथ्येरन्
मध्यम
अतिनाथ्येथाः
अतिनाथ्येयाथाम्
अतिनाथ्येध्वम्
उत्तम
अतिनाथ्येय
अतिनाथ्येवहि
अतिनाथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनाथिषीष्ट
अतिनाथिषीयास्ताम्
अतिनाथिषीरन्
मध्यम
अतिनाथिषीष्ठाः
अतिनाथिषीयास्थाम्
अतिनाथिषीध्वम्
उत्तम
अतिनाथिषीय
अतिनाथिषीवहि
अतिनाथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनाथि
अत्यनाथिषाताम्
अत्यनाथिषत
मध्यम
अत्यनाथिष्ठाः
अत्यनाथिषाथाम्
अत्यनाथिढ्वम्
उत्तम
अत्यनाथिषि
अत्यनाथिष्वहि
अत्यनाथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनाथिष्यत
अत्यनाथिष्येताम्
अत्यनाथिष्यन्त
मध्यम
अत्यनाथिष्यथाः
अत्यनाथिष्येथाम्
अत्यनाथिष्यध्वम्
उत्तम
अत्यनाथिष्ये
अत्यनाथिष्यावहि
अत्यनाथिष्यामहि