अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनख्यते
अतिनख्येते
अतिनख्यन्ते
मध्यम
अतिनख्यसे
अतिनख्येथे
अतिनख्यध्वे
उत्तम
अतिनख्ये
अतिनख्यावहे
अतिनख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनेखे
अतिनेखाते
अतिनेखिरे
मध्यम
अतिनेखिषे
अतिनेखाथे
अतिनेखिध्वे
उत्तम
अतिनेखे
अतिनेखिवहे
अतिनेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखिता
अतिनखितारौ
अतिनखितारः
मध्यम
अतिनखितासे
अतिनखितासाथे
अतिनखिताध्वे
उत्तम
अतिनखिताहे
अतिनखितास्वहे
अतिनखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखिष्यते
अतिनखिष्येते
अतिनखिष्यन्ते
मध्यम
अतिनखिष्यसे
अतिनखिष्येथे
अतिनखिष्यध्वे
उत्तम
अतिनखिष्ये
अतिनखिष्यावहे
अतिनखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनख्यताम्
अतिनख्येताम्
अतिनख्यन्ताम्
मध्यम
अतिनख्यस्व
अतिनख्येथाम्
अतिनख्यध्वम्
उत्तम
अतिनख्यै
अतिनख्यावहै
अतिनख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनख्यत
अत्यनख्येताम्
अत्यनख्यन्त
मध्यम
अत्यनख्यथाः
अत्यनख्येथाम्
अत्यनख्यध्वम्
उत्तम
अत्यनख्ये
अत्यनख्यावहि
अत्यनख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनख्येत
अतिनख्येयाताम्
अतिनख्येरन्
मध्यम
अतिनख्येथाः
अतिनख्येयाथाम्
अतिनख्येध्वम्
उत्तम
अतिनख्येय
अतिनख्येवहि
अतिनख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिनखिषीष्ट
अतिनखिषीयास्ताम्
अतिनखिषीरन्
मध्यम
अतिनखिषीष्ठाः
अतिनखिषीयास्थाम्
अतिनखिषीध्वम्
उत्तम
अतिनखिषीय
अतिनखिषीवहि
अतिनखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनाखि
अत्यनखिषाताम्
अत्यनखिषत
मध्यम
अत्यनखिष्ठाः
अत्यनखिषाथाम्
अत्यनखिढ्वम्
उत्तम
अत्यनखिषि
अत्यनखिष्वहि
अत्यनखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यनखिष्यत
अत्यनखिष्येताम्
अत्यनखिष्यन्त
मध्यम
अत्यनखिष्यथाः
अत्यनखिष्येथाम्
अत्यनखिष्यध्वम्
उत्तम
अत्यनखिष्ये
अत्यनखिष्यावहि
अत्यनखिष्यामहि