अति + क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्द्यते
अतिक्रन्द्येते
अतिक्रन्द्यन्ते
मध्यम
अतिक्रन्द्यसे
अतिक्रन्द्येथे
अतिक्रन्द्यध्वे
उत्तम
अतिक्रन्द्ये
अतिक्रन्द्यावहे
अतिक्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिचक्रन्दे
अतिचक्रन्दाते
अतिचक्रन्दिरे
मध्यम
अतिचक्रन्दिषे
अतिचक्रन्दाथे
अतिचक्रन्दिध्वे
उत्तम
अतिचक्रन्दे
अतिचक्रन्दिवहे
अतिचक्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दिता
अतिक्रन्दितारौ
अतिक्रन्दितारः
मध्यम
अतिक्रन्दितासे
अतिक्रन्दितासाथे
अतिक्रन्दिताध्वे
उत्तम
अतिक्रन्दिताहे
अतिक्रन्दितास्वहे
अतिक्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दिष्यते
अतिक्रन्दिष्येते
अतिक्रन्दिष्यन्ते
मध्यम
अतिक्रन्दिष्यसे
अतिक्रन्दिष्येथे
अतिक्रन्दिष्यध्वे
उत्तम
अतिक्रन्दिष्ये
अतिक्रन्दिष्यावहे
अतिक्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्द्यताम्
अतिक्रन्द्येताम्
अतिक्रन्द्यन्ताम्
मध्यम
अतिक्रन्द्यस्व
अतिक्रन्द्येथाम्
अतिक्रन्द्यध्वम्
उत्तम
अतिक्रन्द्यै
अतिक्रन्द्यावहै
अतिक्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्रन्द्यत
अत्यक्रन्द्येताम्
अत्यक्रन्द्यन्त
मध्यम
अत्यक्रन्द्यथाः
अत्यक्रन्द्येथाम्
अत्यक्रन्द्यध्वम्
उत्तम
अत्यक्रन्द्ये
अत्यक्रन्द्यावहि
अत्यक्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्द्येत
अतिक्रन्द्येयाताम्
अतिक्रन्द्येरन्
मध्यम
अतिक्रन्द्येथाः
अतिक्रन्द्येयाथाम्
अतिक्रन्द्येध्वम्
उत्तम
अतिक्रन्द्येय
अतिक्रन्द्येवहि
अतिक्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिक्रन्दिषीष्ट
अतिक्रन्दिषीयास्ताम्
अतिक्रन्दिषीरन्
मध्यम
अतिक्रन्दिषीष्ठाः
अतिक्रन्दिषीयास्थाम्
अतिक्रन्दिषीध्वम्
उत्तम
अतिक्रन्दिषीय
अतिक्रन्दिषीवहि
अतिक्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्रन्दि
अत्यक्रन्दिषाताम्
अत्यक्रन्दिषत
मध्यम
अत्यक्रन्दिष्ठाः
अत्यक्रन्दिषाथाम्
अत्यक्रन्दिढ्वम्
उत्तम
अत्यक्रन्दिषि
अत्यक्रन्दिष्वहि
अत्यक्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यक्रन्दिष्यत
अत्यक्रन्दिष्येताम्
अत्यक्रन्दिष्यन्त
मध्यम
अत्यक्रन्दिष्यथाः
अत्यक्रन्दिष्येथाम्
अत्यक्रन्दिष्यध्वम्
उत्तम
अत्यक्रन्दिष्ये
अत्यक्रन्दिष्यावहि
अत्यक्रन्दिष्यामहि