अति + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यृज्यते
अत्यृज्येते
अत्यृज्यन्ते
मध्यम
अत्यृज्यसे
अत्यृज्येथे
अत्यृज्यध्वे
उत्तम
अत्यृज्ये
अत्यृज्यावहे
अत्यृज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यानृजे
अत्यानृजाते
अत्यानृजिरे
मध्यम
अत्यानृजिषे
अत्यानृजाथे
अत्यानृजिध्वे
उत्तम
अत्यानृजे
अत्यानृजिवहे
अत्यानृजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जिता
अत्यर्जितारौ
अत्यर्जितारः
मध्यम
अत्यर्जितासे
अत्यर्जितासाथे
अत्यर्जिताध्वे
उत्तम
अत्यर्जिताहे
अत्यर्जितास्वहे
अत्यर्जितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जिष्यते
अत्यर्जिष्येते
अत्यर्जिष्यन्ते
मध्यम
अत्यर्जिष्यसे
अत्यर्जिष्येथे
अत्यर्जिष्यध्वे
उत्तम
अत्यर्जिष्ये
अत्यर्जिष्यावहे
अत्यर्जिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यृज्यताम्
अत्यृज्येताम्
अत्यृज्यन्ताम्
मध्यम
अत्यृज्यस्व
अत्यृज्येथाम्
अत्यृज्यध्वम्
उत्तम
अत्यृज्यै
अत्यृज्यावहै
अत्यृज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्ज्यत
अत्यार्ज्येताम्
अत्यार्ज्यन्त
मध्यम
अत्यार्ज्यथाः
अत्यार्ज्येथाम्
अत्यार्ज्यध्वम्
उत्तम
अत्यार्ज्ये
अत्यार्ज्यावहि
अत्यार्ज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यृज्येत
अत्यृज्येयाताम्
अत्यृज्येरन्
मध्यम
अत्यृज्येथाः
अत्यृज्येयाथाम्
अत्यृज्येध्वम्
उत्तम
अत्यृज्येय
अत्यृज्येवहि
अत्यृज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्जिषीष्ट
अत्यर्जिषीयास्ताम्
अत्यर्जिषीरन्
मध्यम
अत्यर्जिषीष्ठाः
अत्यर्जिषीयास्थाम्
अत्यर्जिषीध्वम्
उत्तम
अत्यर्जिषीय
अत्यर्जिषीवहि
अत्यर्जिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्जि
अत्यार्जिषाताम्
अत्यार्जिषत
मध्यम
अत्यार्जिष्ठाः
अत्यार्जिषाथाम्
अत्यार्जिढ्वम्
उत्तम
अत्यार्जिषि
अत्यार्जिष्वहि
अत्यार्जिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्जिष्यत
अत्यार्जिष्येताम्
अत्यार्जिष्यन्त
मध्यम
अत्यार्जिष्यथाः
अत्यार्जिष्येथाम्
अत्यार्जिष्यध्वम्
उत्तम
अत्यार्जिष्ये
अत्यार्जिष्यावहि
अत्यार्जिष्यामहि