अति + उख् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्युख्यते
अत्युख्येते
अत्युख्यन्ते
मध्यम
अत्युख्यसे
अत्युख्येथे
अत्युख्यध्वे
उत्तम
अत्युख्ये
अत्युख्यावहे
अत्युख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यूखे
अत्यूखाते
अत्यूखिरे
मध्यम
अत्यूखिषे
अत्यूखाथे
अत्यूखिध्वे
उत्तम
अत्यूखे
अत्यूखिवहे
अत्यूखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्योखिता
अत्योखितारौ
अत्योखितारः
मध्यम
अत्योखितासे
अत्योखितासाथे
अत्योखिताध्वे
उत्तम
अत्योखिताहे
अत्योखितास्वहे
अत्योखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्योखिष्यते
अत्योखिष्येते
अत्योखिष्यन्ते
मध्यम
अत्योखिष्यसे
अत्योखिष्येथे
अत्योखिष्यध्वे
उत्तम
अत्योखिष्ये
अत्योखिष्यावहे
अत्योखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्युख्यताम्
अत्युख्येताम्
अत्युख्यन्ताम्
मध्यम
अत्युख्यस्व
अत्युख्येथाम्
अत्युख्यध्वम्
उत्तम
अत्युख्यै
अत्युख्यावहै
अत्युख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यौख्यत
अत्यौख्येताम्
अत्यौख्यन्त
मध्यम
अत्यौख्यथाः
अत्यौख्येथाम्
अत्यौख्यध्वम्
उत्तम
अत्यौख्ये
अत्यौख्यावहि
अत्यौख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्युख्येत
अत्युख्येयाताम्
अत्युख्येरन्
मध्यम
अत्युख्येथाः
अत्युख्येयाथाम्
अत्युख्येध्वम्
उत्तम
अत्युख्येय
अत्युख्येवहि
अत्युख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्योखिषीष्ट
अत्योखिषीयास्ताम्
अत्योखिषीरन्
मध्यम
अत्योखिषीष्ठाः
अत्योखिषीयास्थाम्
अत्योखिषीध्वम्
उत्तम
अत्योखिषीय
अत्योखिषीवहि
अत्योखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यौखि
अत्यौखिषाताम्
अत्यौखिषत
मध्यम
अत्यौखिष्ठाः
अत्यौखिषाथाम्
अत्यौखिढ्वम्
उत्तम
अत्यौखिषि
अत्यौखिष्वहि
अत्यौखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यौखिष्यत
अत्यौखिष्येताम्
अत्यौखिष्यन्त
मध्यम
अत्यौखिष्यथाः
अत्यौखिष्येथाम्
अत्यौखिष्यध्वम्
उत्तम
अत्यौखिष्ये
अत्यौखिष्यावहि
अत्यौखिष्यामहि