अति + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्ख्यते
अतीङ्ख्येते
अतीङ्ख्यन्ते
मध्यम
अतीङ्ख्यसे
अतीङ्ख्येथे
अतीङ्ख्यध्वे
उत्तम
अतीङ्ख्ये
अतीङ्ख्यावहे
अतीङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्खाञ्चक्रे / अतीङ्खांचक्रे / अतीङ्खाम्बभूवे / अतीङ्खांबभूवे / अतीङ्खामाहे
अतीङ्खाञ्चक्राते / अतीङ्खांचक्राते / अतीङ्खाम्बभूवाते / अतीङ्खांबभूवाते / अतीङ्खामासाते
अतीङ्खाञ्चक्रिरे / अतीङ्खांचक्रिरे / अतीङ्खाम्बभूविरे / अतीङ्खांबभूविरे / अतीङ्खामासिरे
मध्यम
अतीङ्खाञ्चकृषे / अतीङ्खांचकृषे / अतीङ्खाम्बभूविषे / अतीङ्खांबभूविषे / अतीङ्खामासिषे
अतीङ्खाञ्चक्राथे / अतीङ्खांचक्राथे / अतीङ्खाम्बभूवाथे / अतीङ्खांबभूवाथे / अतीङ्खामासाथे
अतीङ्खाञ्चकृढ्वे / अतीङ्खांचकृढ्वे / अतीङ्खाम्बभूविध्वे / अतीङ्खांबभूविध्वे / अतीङ्खाम्बभूविढ्वे / अतीङ्खांबभूविढ्वे / अतीङ्खामासिध्वे
उत्तम
अतीङ्खाञ्चक्रे / अतीङ्खांचक्रे / अतीङ्खाम्बभूवे / अतीङ्खांबभूवे / अतीङ्खामाहे
अतीङ्खाञ्चकृवहे / अतीङ्खांचकृवहे / अतीङ्खाम्बभूविवहे / अतीङ्खांबभूविवहे / अतीङ्खामासिवहे
अतीङ्खाञ्चकृमहे / अतीङ्खांचकृमहे / अतीङ्खाम्बभूविमहे / अतीङ्खांबभूविमहे / अतीङ्खामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्खिता
अतीङ्खितारौ
अतीङ्खितारः
मध्यम
अतीङ्खितासे
अतीङ्खितासाथे
अतीङ्खिताध्वे
उत्तम
अतीङ्खिताहे
अतीङ्खितास्वहे
अतीङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्खिष्यते
अतीङ्खिष्येते
अतीङ्खिष्यन्ते
मध्यम
अतीङ्खिष्यसे
अतीङ्खिष्येथे
अतीङ्खिष्यध्वे
उत्तम
अतीङ्खिष्ये
अतीङ्खिष्यावहे
अतीङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्ख्यताम्
अतीङ्ख्येताम्
अतीङ्ख्यन्ताम्
मध्यम
अतीङ्ख्यस्व
अतीङ्ख्येथाम्
अतीङ्ख्यध्वम्
उत्तम
अतीङ्ख्यै
अतीङ्ख्यावहै
अतीङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यैङ्ख्यत
अत्यैङ्ख्येताम्
अत्यैङ्ख्यन्त
मध्यम
अत्यैङ्ख्यथाः
अत्यैङ्ख्येथाम्
अत्यैङ्ख्यध्वम्
उत्तम
अत्यैङ्ख्ये
अत्यैङ्ख्यावहि
अत्यैङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्ख्येत
अतीङ्ख्येयाताम्
अतीङ्ख्येरन्
मध्यम
अतीङ्ख्येथाः
अतीङ्ख्येयाथाम्
अतीङ्ख्येध्वम्
उत्तम
अतीङ्ख्येय
अतीङ्ख्येवहि
अतीङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीङ्खिषीष्ट
अतीङ्खिषीयास्ताम्
अतीङ्खिषीरन्
मध्यम
अतीङ्खिषीष्ठाः
अतीङ्खिषीयास्थाम्
अतीङ्खिषीध्वम्
उत्तम
अतीङ्खिषीय
अतीङ्खिषीवहि
अतीङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यैङ्खि
अत्यैङ्खिषाताम्
अत्यैङ्खिषत
मध्यम
अत्यैङ्खिष्ठाः
अत्यैङ्खिषाथाम्
अत्यैङ्खिढ्वम्
उत्तम
अत्यैङ्खिषि
अत्यैङ्खिष्वहि
अत्यैङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यैङ्खिष्यत
अत्यैङ्खिष्येताम्
अत्यैङ्खिष्यन्त
मध्यम
अत्यैङ्खिष्यथाः
अत्यैङ्खिष्येथाम्
अत्यैङ्खिष्यध्वम्
उत्तम
अत्यैङ्खिष्ये
अत्यैङ्खिष्यावहि
अत्यैङ्खिष्यामहि