अति + इन्द् धातुरूपाणि - इदिँ परमैश्वर्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्द्यते
अतीन्द्येते
अतीन्द्यन्ते
मध्यम
अतीन्द्यसे
अतीन्द्येथे
अतीन्द्यध्वे
उत्तम
अतीन्द्ये
अतीन्द्यावहे
अतीन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्दे
अतीन्दाते
अतीन्दिरे
मध्यम
अतीन्दिषे
अतीन्दाथे
अतीन्दिध्वे
उत्तम
अतीन्दे
अतीन्दिवहे
अतीन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्दिता
अतीन्दितारौ
अतीन्दितारः
मध्यम
अतीन्दितासे
अतीन्दितासाथे
अतीन्दिताध्वे
उत्तम
अतीन्दिताहे
अतीन्दितास्वहे
अतीन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्दिष्यते
अतीन्दिष्येते
अतीन्दिष्यन्ते
मध्यम
अतीन्दिष्यसे
अतीन्दिष्येथे
अतीन्दिष्यध्वे
उत्तम
अतीन्दिष्ये
अतीन्दिष्यावहे
अतीन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्द्यताम्
अतीन्द्येताम्
अतीन्द्यन्ताम्
मध्यम
अतीन्द्यस्व
अतीन्द्येथाम्
अतीन्द्यध्वम्
उत्तम
अतीन्द्यै
अतीन्द्यावहै
अतीन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यैन्द्यत
अत्यैन्द्येताम्
अत्यैन्द्यन्त
मध्यम
अत्यैन्द्यथाः
अत्यैन्द्येथाम्
अत्यैन्द्यध्वम्
उत्तम
अत्यैन्द्ये
अत्यैन्द्यावहि
अत्यैन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्द्येत
अतीन्द्येयाताम्
अतीन्द्येरन्
मध्यम
अतीन्द्येथाः
अतीन्द्येयाथाम्
अतीन्द्येध्वम्
उत्तम
अतीन्द्येय
अतीन्द्येवहि
अतीन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीन्दिषीष्ट
अतीन्दिषीयास्ताम्
अतीन्दिषीरन्
मध्यम
अतीन्दिषीष्ठाः
अतीन्दिषीयास्थाम्
अतीन्दिषीध्वम्
उत्तम
अतीन्दिषीय
अतीन्दिषीवहि
अतीन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यैन्दि
अत्यैन्दिषाताम्
अत्यैन्दिषत
मध्यम
अत्यैन्दिष्ठाः
अत्यैन्दिषाथाम्
अत्यैन्दिढ्वम्
उत्तम
अत्यैन्दिषि
अत्यैन्दिष्वहि
अत्यैन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यैन्दिष्यत
अत्यैन्दिष्येताम्
अत्यैन्दिष्यन्त
मध्यम
अत्यैन्दिष्यथाः
अत्यैन्दिष्येथाम्
अत्यैन्दिष्यध्वम्
उत्तम
अत्यैन्दिष्ये
अत्यैन्दिष्यावहि
अत्यैन्दिष्यामहि