अति + अर्घ् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्घ्यते
अत्यर्घ्येते
अत्यर्घ्यन्ते
मध्यम
अत्यर्घ्यसे
अत्यर्घ्येथे
अत्यर्घ्यध्वे
उत्तम
अत्यर्घ्ये
अत्यर्घ्यावहे
अत्यर्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यानर्घे
अत्यानर्घाते
अत्यानर्घिरे
मध्यम
अत्यानर्घिषे
अत्यानर्घाथे
अत्यानर्घिध्वे
उत्तम
अत्यानर्घे
अत्यानर्घिवहे
अत्यानर्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्घिता
अत्यर्घितारौ
अत्यर्घितारः
मध्यम
अत्यर्घितासे
अत्यर्घितासाथे
अत्यर्घिताध्वे
उत्तम
अत्यर्घिताहे
अत्यर्घितास्वहे
अत्यर्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्घिष्यते
अत्यर्घिष्येते
अत्यर्घिष्यन्ते
मध्यम
अत्यर्घिष्यसे
अत्यर्घिष्येथे
अत्यर्घिष्यध्वे
उत्तम
अत्यर्घिष्ये
अत्यर्घिष्यावहे
अत्यर्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्घ्यताम्
अत्यर्घ्येताम्
अत्यर्घ्यन्ताम्
मध्यम
अत्यर्घ्यस्व
अत्यर्घ्येथाम्
अत्यर्घ्यध्वम्
उत्तम
अत्यर्घ्यै
अत्यर्घ्यावहै
अत्यर्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्घ्यत
अत्यार्घ्येताम्
अत्यार्घ्यन्त
मध्यम
अत्यार्घ्यथाः
अत्यार्घ्येथाम्
अत्यार्घ्यध्वम्
उत्तम
अत्यार्घ्ये
अत्यार्घ्यावहि
अत्यार्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्घ्येत
अत्यर्घ्येयाताम्
अत्यर्घ्येरन्
मध्यम
अत्यर्घ्येथाः
अत्यर्घ्येयाथाम्
अत्यर्घ्येध्वम्
उत्तम
अत्यर्घ्येय
अत्यर्घ्येवहि
अत्यर्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यर्घिषीष्ट
अत्यर्घिषीयास्ताम्
अत्यर्घिषीरन्
मध्यम
अत्यर्घिषीष्ठाः
अत्यर्घिषीयास्थाम्
अत्यर्घिषीध्वम्
उत्तम
अत्यर्घिषीय
अत्यर्घिषीवहि
अत्यर्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्घि
अत्यार्घिषाताम्
अत्यार्घिषत
मध्यम
अत्यार्घिष्ठाः
अत्यार्घिषाथाम्
अत्यार्घिढ्वम्
उत्तम
अत्यार्घिषि
अत्यार्घिष्वहि
अत्यार्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यार्घिष्यत
अत्यार्घिष्येताम्
अत्यार्घिष्यन्त
मध्यम
अत्यार्घिष्यथाः
अत्यार्घिष्येथाम्
अत्यार्घिष्यध्वम्
उत्तम
अत्यार्घिष्ये
अत्यार्घिष्यावहि
अत्यार्घिष्यामहि