अति + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यङ्ग्यते
अत्यङ्ग्येते
अत्यङ्ग्यन्ते
मध्यम
अत्यङ्ग्यसे
अत्यङ्ग्येथे
अत्यङ्ग्यध्वे
उत्तम
अत्यङ्ग्ये
अत्यङ्ग्यावहे
अत्यङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यानङ्गे
अत्यानङ्गाते
अत्यानङ्गिरे
मध्यम
अत्यानङ्गिषे
अत्यानङ्गाथे
अत्यानङ्गिध्वे
उत्तम
अत्यानङ्गे
अत्यानङ्गिवहे
अत्यानङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यङ्गिता
अत्यङ्गितारौ
अत्यङ्गितारः
मध्यम
अत्यङ्गितासे
अत्यङ्गितासाथे
अत्यङ्गिताध्वे
उत्तम
अत्यङ्गिताहे
अत्यङ्गितास्वहे
अत्यङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यङ्गिष्यते
अत्यङ्गिष्येते
अत्यङ्गिष्यन्ते
मध्यम
अत्यङ्गिष्यसे
अत्यङ्गिष्येथे
अत्यङ्गिष्यध्वे
उत्तम
अत्यङ्गिष्ये
अत्यङ्गिष्यावहे
अत्यङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यङ्ग्यताम्
अत्यङ्ग्येताम्
अत्यङ्ग्यन्ताम्
मध्यम
अत्यङ्ग्यस्व
अत्यङ्ग्येथाम्
अत्यङ्ग्यध्वम्
उत्तम
अत्यङ्ग्यै
अत्यङ्ग्यावहै
अत्यङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्याङ्ग्यत
अत्याङ्ग्येताम्
अत्याङ्ग्यन्त
मध्यम
अत्याङ्ग्यथाः
अत्याङ्ग्येथाम्
अत्याङ्ग्यध्वम्
उत्तम
अत्याङ्ग्ये
अत्याङ्ग्यावहि
अत्याङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यङ्ग्येत
अत्यङ्ग्येयाताम्
अत्यङ्ग्येरन्
मध्यम
अत्यङ्ग्येथाः
अत्यङ्ग्येयाथाम्
अत्यङ्ग्येध्वम्
उत्तम
अत्यङ्ग्येय
अत्यङ्ग्येवहि
अत्यङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यङ्गिषीष्ट
अत्यङ्गिषीयास्ताम्
अत्यङ्गिषीरन्
मध्यम
अत्यङ्गिषीष्ठाः
अत्यङ्गिषीयास्थाम्
अत्यङ्गिषीध्वम्
उत्तम
अत्यङ्गिषीय
अत्यङ्गिषीवहि
अत्यङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्याङ्गि
अत्याङ्गिषाताम्
अत्याङ्गिषत
मध्यम
अत्याङ्गिष्ठाः
अत्याङ्गिषाथाम्
अत्याङ्गिढ्वम्
उत्तम
अत्याङ्गिषि
अत्याङ्गिष्वहि
अत्याङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्याङ्गिष्यत
अत्याङ्गिष्येताम्
अत्याङ्गिष्यन्त
मध्यम
अत्याङ्गिष्यथाः
अत्याङ्गिष्येथाम्
अत्याङ्गिष्यध्वम्
उत्तम
अत्याङ्गिष्ये
अत्याङ्गिष्यावहि
अत्याङ्गिष्यामहि