अतिरिक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतिरिक्तः
अतिरिक्तौ
अतिरिक्ताः
सम्बोधन
अतिरिक्त
अतिरिक्तौ
अतिरिक्ताः
द्वितीया
अतिरिक्तम्
अतिरिक्तौ
अतिरिक्तान्
तृतीया
अतिरिक्तेन
अतिरिक्ताभ्याम्
अतिरिक्तैः
चतुर्थी
अतिरिक्ताय
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
पञ्चमी
अतिरिक्तात् / अतिरिक्ताद्
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
षष्ठी
अतिरिक्तस्य
अतिरिक्तयोः
अतिरिक्तानाम्
सप्तमी
अतिरिक्ते
अतिरिक्तयोः
अतिरिक्तेषु
 
एक
द्वि
बहु
प्रथमा
अतिरिक्तः
अतिरिक्तौ
अतिरिक्ताः
सम्बोधन
अतिरिक्त
अतिरिक्तौ
अतिरिक्ताः
द्वितीया
अतिरिक्तम्
अतिरिक्तौ
अतिरिक्तान्
तृतीया
अतिरिक्तेन
अतिरिक्ताभ्याम्
अतिरिक्तैः
चतुर्थी
अतिरिक्ताय
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
पञ्चमी
अतिरिक्तात् / अतिरिक्ताद्
अतिरिक्ताभ्याम्
अतिरिक्तेभ्यः
षष्ठी
अतिरिक्तस्य
अतिरिक्तयोः
अतिरिक्तानाम्
सप्तमी
अतिरिक्ते
अतिरिक्तयोः
अतिरिक्तेषु


अन्याः