अतितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतितव्या
अतितव्ये
अतितव्याः
सम्बोधन
अतितव्ये
अतितव्ये
अतितव्याः
द्वितीया
अतितव्याम्
अतितव्ये
अतितव्याः
तृतीया
अतितव्यया
अतितव्याभ्याम्
अतितव्याभिः
चतुर्थी
अतितव्यायै
अतितव्याभ्याम्
अतितव्याभ्यः
पञ्चमी
अतितव्यायाः
अतितव्याभ्याम्
अतितव्याभ्यः
षष्ठी
अतितव्यायाः
अतितव्ययोः
अतितव्यानाम्
सप्तमी
अतितव्यायाम्
अतितव्ययोः
अतितव्यासु
 
एक
द्वि
बहु
प्रथमा
अतितव्या
अतितव्ये
अतितव्याः
सम्बोधन
अतितव्ये
अतितव्ये
अतितव्याः
द्वितीया
अतितव्याम्
अतितव्ये
अतितव्याः
तृतीया
अतितव्यया
अतितव्याभ्याम्
अतितव्याभिः
चतुर्थी
अतितव्यायै
अतितव्याभ्याम्
अतितव्याभ्यः
पञ्चमी
अतितव्यायाः
अतितव्याभ्याम्
अतितव्याभ्यः
षष्ठी
अतितव्यायाः
अतितव्ययोः
अतितव्यानाम्
सप्तमी
अतितव्यायाम्
अतितव्ययोः
अतितव्यासु


अन्याः