अण्ठ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
सम्बोधन
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
द्वितीया
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
तृतीया
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
चतुर्थी
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
पञ्चमी
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
षष्ठी
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
सप्तमी
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु
 
एक
द्वि
बहु
प्रथमा
अण्ठ्या
अण्ठ्ये
अण्ठ्याः
सम्बोधन
अण्ठ्ये
अण्ठ्ये
अण्ठ्याः
द्वितीया
अण्ठ्याम्
अण्ठ्ये
अण्ठ्याः
तृतीया
अण्ठ्यया
अण्ठ्याभ्याम्
अण्ठ्याभिः
चतुर्थी
अण्ठ्यायै
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
पञ्चमी
अण्ठ्यायाः
अण्ठ्याभ्याम्
अण्ठ्याभ्यः
षष्ठी
अण्ठ्यायाः
अण्ठ्ययोः
अण्ठ्यानाम्
सप्तमी
अण्ठ्यायाम्
अण्ठ्ययोः
अण्ठ्यासु


अन्याः