अण्ठमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठमाना
अण्ठमाने
अण्ठमानाः
सम्बोधन
अण्ठमाने
अण्ठमाने
अण्ठमानाः
द्वितीया
अण्ठमानाम्
अण्ठमाने
अण्ठमानाः
तृतीया
अण्ठमानया
अण्ठमानाभ्याम्
अण्ठमानाभिः
चतुर्थी
अण्ठमानायै
अण्ठमानाभ्याम्
अण्ठमानाभ्यः
पञ्चमी
अण्ठमानायाः
अण्ठमानाभ्याम्
अण्ठमानाभ्यः
षष्ठी
अण्ठमानायाः
अण्ठमानयोः
अण्ठमानानाम्
सप्तमी
अण्ठमानायाम्
अण्ठमानयोः
अण्ठमानासु
 
एक
द्वि
बहु
प्रथमा
अण्ठमाना
अण्ठमाने
अण्ठमानाः
सम्बोधन
अण्ठमाने
अण्ठमाने
अण्ठमानाः
द्वितीया
अण्ठमानाम्
अण्ठमाने
अण्ठमानाः
तृतीया
अण्ठमानया
अण्ठमानाभ्याम्
अण्ठमानाभिः
चतुर्थी
अण्ठमानायै
अण्ठमानाभ्याम्
अण्ठमानाभ्यः
पञ्चमी
अण्ठमानायाः
अण्ठमानाभ्याम्
अण्ठमानाभ्यः
षष्ठी
अण्ठमानायाः
अण्ठमानयोः
अण्ठमानानाम्
सप्तमी
अण्ठमानायाम्
अण्ठमानयोः
अण्ठमानासु


अन्याः