अणितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अणितव्यम्
अणितव्ये
अणितव्यानि
सम्बोधन
अणितव्य
अणितव्ये
अणितव्यानि
द्वितीया
अणितव्यम्
अणितव्ये
अणितव्यानि
तृतीया
अणितव्येन
अणितव्याभ्याम्
अणितव्यैः
चतुर्थी
अणितव्याय
अणितव्याभ्याम्
अणितव्येभ्यः
पञ्चमी
अणितव्यात् / अणितव्याद्
अणितव्याभ्याम्
अणितव्येभ्यः
षष्ठी
अणितव्यस्य
अणितव्ययोः
अणितव्यानाम्
सप्तमी
अणितव्ये
अणितव्ययोः
अणितव्येषु
 
एक
द्वि
बहु
प्रथमा
अणितव्यम्
अणितव्ये
अणितव्यानि
सम्बोधन
अणितव्य
अणितव्ये
अणितव्यानि
द्वितीया
अणितव्यम्
अणितव्ये
अणितव्यानि
तृतीया
अणितव्येन
अणितव्याभ्याम्
अणितव्यैः
चतुर्थी
अणितव्याय
अणितव्याभ्याम्
अणितव्येभ्यः
पञ्चमी
अणितव्यात् / अणितव्याद्
अणितव्याभ्याम्
अणितव्येभ्यः
षष्ठी
अणितव्यस्य
अणितव्ययोः
अणितव्यानाम्
सप्तमी
अणितव्ये
अणितव्ययोः
अणितव्येषु


अन्याः